________________
Jain Education International
शास्त्रे ग्रन्थे प्रबन्धे महति कविविधौ खण्डकाव्ये कथायां, चम्प्यां नाट्ये चरित्रे प्रहसनललिते यत्र तत्राऽपि लेख्ये । सद्वृत्तैः सज्जनानां स्तुतिरनुपमितिर्यद्व्यधायि प्रसन्ना, वीक्ष्यैतदुर्जनानां मनसि मलिनता व्याप्नुयात्तन्न चित्रम्
सच्चन्द्रं ग्रस्तुकामो मधुकरचरणैः स्पर्धमानः सपातो दुर्वृत्तः सन्ततं तं बुधविरहितमन्वेषयन् बम्भ्रमीति । नाऽद्याऽप्येतेन तस्य ग्रहणमनुकृतं प्राप्तपाताः सदुष्टो, ज्योत्स्ना सच्चन्द्रजन्मा सकलमपि जगज्जीवयन्ती चकास्ति
आसीनेमीतिनामा मृतजलनिधिः प्राज्यपुण्यप्रभावस्तत्कीर्तिः कल्पवल्लीय वितरति मनोवाञ्छितं भक्तिभाजाम् । तस्याः पत्रं प्रसूनं फलमतिरसमासादितं स्वादितं यैस्ते धन्या धर्मधुर्या जगति विजयिनो विश्ववन्द्या अभूवन्
अध्यात्मसारानुगमं विधाय,
मयाऽर्जितं यत् सुकृतं विशेषात् । भूयाज्जनस्तेन यशोनिधानः पुण्यामृतो धर्मधुरन्धरश्च ॥१॥
(सम्पूर्ण:)
१६
For Private & Personal Use Only
En
mn
C/o श्रीजितेन्द्र कापडिया १०, लाभ कोम्प्लेक्ष
१२- बी, सत्तर तालुका सोसा.
पो. नवजीवन, अहमदाबाद- ३८००१४.
c*c* c* c*
www.jainelibrary.org