________________
इत्येवं भवमोक्षमङ्गलगतिर्यस्मिन् समुद्घोषिता,
तं वन्दे जिनशासनं बुधजनात्मोल्लासनं भासनम् ॥५॥
..
.
रागद्वेषमहाज्ञतापरवशाः संसारसंवर्धनाः,
__सर्व सन्ति मता मदान्धमतयः स्वार्थैकसंसाधनाः । तद्दोषत्रयमुक्तमात्मसुहितं सद्भिः समासेवितं,
श्रेयः शासनमार्हतं विजयते मोहारिविद्रोहणम् ॥६॥
तत्त्वातत्त्वविवेकशून्यमनसः संभूय संसारतः,
स्वं चाऽन्यं परिमोचनाय मुखराः कुर्वन्ति कोलाहलम् । यावज्जैनमतं श्रयन्ति न हितं तावन्न मोक्षार्थिनो,
यच्छ्रीमज्जिनराजशासनमहो मोक्षकदानक्षमम् ॥७॥
यत् पूर्णं यदुपासते सुकृतिनो येनैव निःश्रेयसं,
यस्मै संस्पृहयन्ति मुक्तिरसिका आत्मानुभूतिर्यतः । यस्योद्घोषमदोषमात्मनिभूता आर्ण्य सत्यं श्रिता,
यस्मिश्छासति सुस्थमत्र तदिदं जैनं परं शासनम् ॥८॥
دفاعی
لالالالالا
NA
१३ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org