SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ इत्येवं भवमोक्षमङ्गलगतिर्यस्मिन् समुद्घोषिता, तं वन्दे जिनशासनं बुधजनात्मोल्लासनं भासनम् ॥५॥ .. . रागद्वेषमहाज्ञतापरवशाः संसारसंवर्धनाः, __सर्व सन्ति मता मदान्धमतयः स्वार्थैकसंसाधनाः । तद्दोषत्रयमुक्तमात्मसुहितं सद्भिः समासेवितं, श्रेयः शासनमार्हतं विजयते मोहारिविद्रोहणम् ॥६॥ तत्त्वातत्त्वविवेकशून्यमनसः संभूय संसारतः, स्वं चाऽन्यं परिमोचनाय मुखराः कुर्वन्ति कोलाहलम् । यावज्जैनमतं श्रयन्ति न हितं तावन्न मोक्षार्थिनो, यच्छ्रीमज्जिनराजशासनमहो मोक्षकदानक्षमम् ॥७॥ यत् पूर्णं यदुपासते सुकृतिनो येनैव निःश्रेयसं, यस्मै संस्पृहयन्ति मुक्तिरसिका आत्मानुभूतिर्यतः । यस्योद्घोषमदोषमात्मनिभूता आर्ण्य सत्यं श्रिता, यस्मिश्छासति सुस्थमत्र तदिदं जैनं परं शासनम् ॥८॥ دفاعی لالالالالا NA १३ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy