SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ सप्तमः प्रबन्धः एकोनविंशतितमोऽधिकारः जिनमतस्तुतिः [शार्दूलविक्रीडितम्] * * الاعلام ولادیوم मूलं यस्य रजोऽवगुण्ठितमहो चार्वाककिंदर्शनं, स्कन्धो ब्रह्मविवेचकः समुदितो मीमांसया शाखया । बौद्धन्यायमतौ प्रवालकदलौ, साख्यः प्रसून फलं, श्रेयोऽसौ जयतात् सदाऽर्हतमतः कल्पद्रुमः सन् स्थिर: ॥१॥ चार्वाको हि शृगालबालसदृशो वेदान्तिदन्तावलो, बौद्धस्त्वावनिकः शशः कपिलभूर्मीमांसकः सैरिभः । शृङ्गी काणभुजो भुजङ्गमसमं सर्वे श्रयन्ति श्रुतं, संसारे गहने वनेत्र रमते पञ्चाननोऽर्हन्मतः ॥२॥ तत्त्वज्ञानविचारचारुगगने चार्वाकराहुर्बुधो, वेदान्ती बृहतीपतिः कणभुजां शिष्यः कविः कापिलः । बौद्धो भूमिभवः शनैश्चरचरो मीमांसकः कर्मठः, सूर्याचन्द्रमसौ परं प्रभवतः स्याद्वादजैनागमौ ॥३॥ * * आत्मानः कति सन्ति ! चाऽत्र विषये, भ्रान्ता मता मूढतां, बिभ्राणाः शिवसाधनं द्रढयितुं नाइलम्भवन्ति क्वचित् । आत्मानन्त्यमुदीर्य दोषविकलं येनोद्धृतोऽध्वा शिवः, सार्वीयं परमार्हतं विजयतां तच्छासनं सर्वदा ॥४॥ * आत्मा निश्चयतो ध्रुवोऽनुसमयं पर्यायतो भङ्गो, नित्यानित्य इति व्यवस्थितिमितोऽनेकान्तवादान्मतः । १२ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy