________________
सप्तमः प्रबन्धः एकोनविंशतितमोऽधिकारः
जिनमतस्तुतिः [शार्दूलविक्रीडितम्]
*
*
الاعلام ولادیوم
मूलं यस्य रजोऽवगुण्ठितमहो चार्वाककिंदर्शनं,
स्कन्धो ब्रह्मविवेचकः समुदितो मीमांसया शाखया । बौद्धन्यायमतौ प्रवालकदलौ, साख्यः प्रसून फलं,
श्रेयोऽसौ जयतात् सदाऽर्हतमतः कल्पद्रुमः सन् स्थिर: ॥१॥ चार्वाको हि शृगालबालसदृशो वेदान्तिदन्तावलो,
बौद्धस्त्वावनिकः शशः कपिलभूर्मीमांसकः सैरिभः । शृङ्गी काणभुजो भुजङ्गमसमं सर्वे श्रयन्ति श्रुतं,
संसारे गहने वनेत्र रमते पञ्चाननोऽर्हन्मतः ॥२॥ तत्त्वज्ञानविचारचारुगगने चार्वाकराहुर्बुधो,
वेदान्ती बृहतीपतिः कणभुजां शिष्यः कविः कापिलः । बौद्धो भूमिभवः शनैश्चरचरो मीमांसकः कर्मठः,
सूर्याचन्द्रमसौ परं प्रभवतः स्याद्वादजैनागमौ ॥३॥
*
*
आत्मानः कति सन्ति ! चाऽत्र विषये, भ्रान्ता मता मूढतां,
बिभ्राणाः शिवसाधनं द्रढयितुं नाइलम्भवन्ति क्वचित् । आत्मानन्त्यमुदीर्य दोषविकलं येनोद्धृतोऽध्वा शिवः,
सार्वीयं परमार्हतं विजयतां तच्छासनं सर्वदा ॥४॥
*
आत्मा निश्चयतो ध्रुवोऽनुसमयं पर्यायतो भङ्गो,
नित्यानित्य इति व्यवस्थितिमितोऽनेकान्तवादान्मतः ।
१२ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org