________________
षष्ठः प्रबन्धः अष्टादशोऽधिकारः आत्मनिश्चयः [प्राभातिकरागेण गीयते ]
आत्मनश्चिन्तनं येन शश्वद्धितं निश्वयेनाऽहितं चेद्विकल्पोज्झितम् । तस्य दुर्वारसंसारसम्पादकं, कर्मणो बन्धनं छुट्यते तत्क्षणम् ॥१॥ चेतनाशक्तिभृच्चेतनाः सर्वशो - ऽनन्तसङ्ख्या न भिन्नस्वरूपाः समे । सङ्ख्ययाऽतीतलोक प्रदेशात्मका, ज्ञानसदृष्टिचारित्रवीर्यालयाः ॥२॥ कोऽपि नेष्टे विधातुं जडं चेतनं, चेतनं वा जडं कालमात्रेऽपि च । शुद्धरूपं दधज्जीवतत्त्वं सदा, विश्वविश्वैक चेतोरमं राजते ॥३॥
हन्ति नाऽयं न वै घात्यते केनचिद्, घातयत्यात्मना नाऽन्यमन्येन यत् । नित्यतां जातुचिन्नो जहाति क्वचित्, स्वात्मशुद्धस्वरूपे लसँस्तिष्ठति ॥४॥
चेद्भवेन्नैवमात्मस्वरूपं तदा, सिद्धरूपं कथं सङ्गतं स्यात्सदा । सिद्धतामाप्तुमेवाऽऽत्मनां धर्मतः, प्रीतिरीतिप्रतीत्यादिकं युज्यते ॥५॥
निश्चयादात्मरूपेण सत्रा समा- गन्तुमीहा तदा भावशुद्धं चरेत् । व्यावहारं क्रियाकाण्डमुद्यद्बलं, यत्तदेवाऽलमेतेन संयोजितुम् ॥६॥
येन पथ्यं क्रियाया विधानं हितं, चेन्न चीर्णं भवेत्तस्य किं वाऽऽत्मना । यो न कासारपारं प्रयातुं ह्यलं, सोऽम्बुधेः पारमेतुं कथं शक्ष्यति ।
आत्मनो ज्ञानमार्गस्वरूपं यदि, ज्ञातुमुत्कण्ठते स्वान्तमेकान्ततः । तत् परं श्रेयसामास्पदं सत्पदं, जैनसिद्धान्तमुच्चैस्तरां स्तूयताम् ॥८॥
Jain Education International
११
For Private & Personal Use Only
www.jainelibrary.org