SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रबन्धः अष्टादशोऽधिकारः आत्मनिश्चयः [प्राभातिकरागेण गीयते ] आत्मनश्चिन्तनं येन शश्वद्धितं निश्वयेनाऽहितं चेद्विकल्पोज्झितम् । तस्य दुर्वारसंसारसम्पादकं, कर्मणो बन्धनं छुट्यते तत्क्षणम् ॥१॥ चेतनाशक्तिभृच्चेतनाः सर्वशो - ऽनन्तसङ्ख्या न भिन्नस्वरूपाः समे । सङ्ख्ययाऽतीतलोक प्रदेशात्मका, ज्ञानसदृष्टिचारित्रवीर्यालयाः ॥२॥ कोऽपि नेष्टे विधातुं जडं चेतनं, चेतनं वा जडं कालमात्रेऽपि च । शुद्धरूपं दधज्जीवतत्त्वं सदा, विश्वविश्वैक चेतोरमं राजते ॥३॥ हन्ति नाऽयं न वै घात्यते केनचिद्, घातयत्यात्मना नाऽन्यमन्येन यत् । नित्यतां जातुचिन्नो जहाति क्वचित्, स्वात्मशुद्धस्वरूपे लसँस्तिष्ठति ॥४॥ चेद्भवेन्नैवमात्मस्वरूपं तदा, सिद्धरूपं कथं सङ्गतं स्यात्सदा । सिद्धतामाप्तुमेवाऽऽत्मनां धर्मतः, प्रीतिरीतिप्रतीत्यादिकं युज्यते ॥५॥ निश्चयादात्मरूपेण सत्रा समा- गन्तुमीहा तदा भावशुद्धं चरेत् । व्यावहारं क्रियाकाण्डमुद्यद्बलं, यत्तदेवाऽलमेतेन संयोजितुम् ॥६॥ येन पथ्यं क्रियाया विधानं हितं, चेन्न चीर्णं भवेत्तस्य किं वाऽऽत्मना । यो न कासारपारं प्रयातुं ह्यलं, सोऽम्बुधेः पारमेतुं कथं शक्ष्यति । आत्मनो ज्ञानमार्गस्वरूपं यदि, ज्ञातुमुत्कण्ठते स्वान्तमेकान्ततः । तत् परं श्रेयसामास्पदं सत्पदं, जैनसिद्धान्तमुच्चैस्तरां स्तूयताम् ॥८॥ Jain Education International ११ For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy