Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मतिभ्रंशः भवति तथैव प्रकृतेः आधिपत्यं यावत् पुरुषस्य उपरिष्टात् वर्तते तावत् सः प्रकृतेः व्यापारं स्वकीयम् एव व्यापारं मन्यते । योगमार्गस्य सम्यग् ज्ञानं तस्य न भवति ।
अनिवृत्ताधिकारायां, प्रकृतौ सर्वथैव हि । न पुंसस्तत्त्वमार्गेऽस्मिन्, जिज्ञासाऽपि प्रवर्तते ॥ १०१ ॥ क्षेत्ररोगाभिभूतस्य, यथाऽत्यन्तं विपर्ययः । तद्वदेवाऽस्य विज्ञेय- स्तदावर्तनियोगतः ॥१०२॥
जिज्ञासायामपि ह्यत्र, कश्चित्सर्गो निवर्तते । नाsक्षीणपाप एकान्ता-दाप्नोति कुशलां धियम् ॥ १०३ ॥ ततस्तदात्वे कल्याण-मायत्यां तु विशेषतः । मन्त्राद्यपि सदा चारु, सर्वावस्थाहितं मतम् ॥ १०४ ॥ ( योगिराजगोपेन्द्रस्य वचनरूपाः एते चत्वारः श्लोकाः ग्रन्थे उद्धृताः पूज्यै: 1 ) योगलक्षणे प्रयुक्तः निवृत्ताधिकारशब्दः ध्यानार्हः । एषः शब्दप्रयोगः एव पूज्यानाम् औदार्यस्य प्रमाणम् । निवृत्ताधिकारस्तु जैनदर्शने ग्रन्थिभेदरूपेण उपलक्षितः अस्ति । आत्मनि रागद्वेषाणां वर्तमानः तीव्राध्यवसायः नाम ग्रन्थिः, तस्याः भेदनं ग्रन्थिभेदः । एतादृश: ग्रन्थिभेदः येन कृतः अस्ति तस्य चित्तं तु सततं मोक्षे एव लीनं भवति, न संसारे । संसारे तु सः शरीरेण एव प्रवर्तते किन्तु तस्य अध्यवसायाः मोक्षैकनिष्ठाः एव भवन्ति । अतः एव तस्य सर्वाः अपि प्रवृत्तयः मोक्षफलदायिन्यः एव भवन्ति । अत: एव च तस्य योगः अपि भावयोगः इति उच्यते ।
Jain Education International
भिन्नग्रन्थेस्तु यत्प्रायो, मोक्षे चित्तं भवे तनुः । तस्य तत्सर्व एवेह योगो योगो हि भावतः ॥२०३॥
योगमाहात्म्यम्
योगः कल्पतरुः श्रेष्ठो, योगश्चिन्तामणिः परः । योगः प्रधानं धर्माणां योगः सिद्धेः स्वयंग्रहः ॥ ३७ ॥
३२
For Private & Personal Use Only
helend
www.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130