Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
MAN
NANCY
अतोऽपि केवलज्ञानं, शैलेशीसम्परिग्रहः । मोक्षप्राप्तिरनाबाधा, सदानन्दविधायिनी ॥३६७॥ शैलेशीसंज्ञिताच्चेह, समाधिरुपजायते ।।
कृत्सकर्मक्षयः सोऽयं, गीयते वृत्तिसंक्षयः ॥४९५॥ वृत्तिसंक्षययोगस्य विशेषवर्णनम् -
भावना-ध्यान-समतारूपाणां योगत्रयाणाम् अभ्यासेन वृत्तिसंक्षययोगः प्राप्यते । आत्मनि कर्मसंयोगस्य या योग्यता विद्यते तस्याः व्यवच्छेदः अस्ति वृत्तिसंक्षयस्य अर्थः । आत्मनि वर्तमानाः याः कर्मसंयोगजन्याः स्थूलाः सूक्ष्मा: च चेष्टा: ता: वृत्तयः इति उच्यन्ते । तासां मूलम् अस्ति एषा योग्यता । एषा योग्यता एव भवमाता अस्ति। अन्यसंयोगाः अपि अतः कारणात् एव उत्पद्यन्ते ।
__ योग्यतायाः अभावे अपि यदि अन्यसंयोगः स्वीक्रियते तर्हि तत्र अतिप्रसङ्गः भवति । यतः ये जीवाः मोक्षं प्राप्ताः-सिद्धा: जाताः, ते तादृश्याः योग्यतायाः अभावात् एव न पुनः कर्माणि बध्नन्ति । अतः यदि 'योग्यताभावे अपि अन्यसंयोगः भवति' - इति स्वीक्रियते तर्हि तेषाम् अपि कर्मसंयोगः स्वीकरणीयः भविष्यति । यत् तु न सम्मतम् इष्टं वा कस्य अपि ।
___ यथा वृक्षस्य स्कन्ध-शाखा-प्रशाखादीनां नाशेन पल्लवफलादीनाम् अपुनर्भावः न भवति किन्तु मूलोच्छेदेन एव भवति तथैव भववृक्षस्य अपि योग्यतारूपस्य मूलस्य उच्छेदेन एव विचित्रवृत्यादिरूपाणां पल्लवादीनाम् अपुनर्भावः भवति । सः एव च उच्छेदः वृत्तिसंक्षययोगः अस्ति ।
भावनादित्रयाभ्यासाद्, वर्णितो वृत्तिसंक्षयः । स चाऽऽत्मकर्मसंयोग-योग्यतापगमोऽर्थतः ॥४०५॥ स्थूलसूक्ष्मा यतश्चेष्टा, आत्मनो वृत्तयो मताः । अन्यसंयोगजाश्चैता, योग्यता बीजमस्य तु ॥४०६॥ तदभावेऽपि तद्भावो, युक्तो नाऽतिप्रसङ्गतः । मुख्यैषा भवमातेति, तदस्या अयमुत्तमः ॥४०७॥
४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130