Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Hansar
"आत्मा अस्ति । आत्मनः भिन्नं कर्म अपि अस्ति । आत्मनः कर्मणां च वययपिण्डसदृशः सम्बन्धः अपि अस्ति । तादृश सम्बन्धः अपि सहेतुकः एव अस्ति, न निर्हेतुकः । अनेन सम्बन्धेन शुभाशुभं फलम् अपि भवति । एषां कर्मणाम् आत्मना सह वियोगः अपि भवति एव । एषः वियोगः अपि हेतुयोगेन एव भवति न स्वतः । एतत् सर्वम् अपि आत्मनः कर्मणां च तथास्वभावत्वात् एव सङ्घटते, न अन्यथा । यदि तथास्वभावः न स्वीक्रियते तर्हि संयोग-वियोग-शुभाशुभफलादिपरिणामाः न उत्पद्यन्ते । एतादृक्परिणामाभावे च पुरुषार्थः अपि सफलः न स्यात् । अतः एव तथास्वभावस्य स्वीकारे एव योगमार्गादिषु कृतः पुरुषार्थः सफल भवति । अन्यथा पुरुषार्थः न्यायसङ्गतिम् अगच्छन्, भवन् अपि प्रशस्तः न गण्यते । यथा, मुद्गकङ्कटुकेषु सिद्धेः स्वभावाभावः अस्ति, एवं सन् अपि यः तत्र पुरुषार्थं करोति तस्य तादृशः पुरुषार्थः प्रशस्यः अपि न भवति, आदरणीयः अपि न भवति । तथैव यदि आत्मादीनां तादृशः स्वभावः न स्यात् तर्हि तस्य मुक्त्यर्थं योगमार्गेण कृतः पुरुषार्थः अपि अज्ञानजन्यत्वात् निष्फलत्वात् । च प्रशस्यः न भवति । अतः च एतादृशस्वभावस्वीकारे एव सर्वं समञ्जसं भवति ।" - एतेन एतादृशेन च सतर्कचिन्तनेन परिशीलनेन च योगमार्गस्य सम्यग्बोधः भवति । स्वयं च यत् आचरति तत् भावयोगः अस्ति न वा इत्यस्य निश्चयः अपि भवति ।
आगमेनाऽनुमानेन, ध्यानाभ्यासरसेन च । विधा प्रकल्पयन्प्रज्ञां, लभते योगमुत्तमम् ॥१२॥ आत्मा कर्माणि तद्योगः, सहेतुरखिलस्तथा । फलं द्विधा वियोगश्व, सर्वं तत्स्वभावतः ॥४१३॥ अस्मिन् पुरुषकारोऽपि, सत्येव सफलो भवेत् ।
अन्यथा न्यायवैगुण्यात्, भवन्नपि न शस्यते ॥४१४॥ सर्वयोगानां समन्वयः -
___एतान् एव अध्यात्मादियोगान् अन्ये दर्शनकाराः सम्प्रज्ञातसमाधित्वेन असम्प्रज्ञातसमाधित्वेन च अभिदधति ।।
सम्प्रज्ञात: नाम सम्यक्तया प्रकर्षेण च रूपेण वृत्त्यर्थस्य ज्ञानम् । सम्यङ् नाम
ded
Jain Education International
५९ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130