Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 104
________________ आचरणेन सिद्धिः कथा मुनिधर्मकीर्तिविजयः एकेन साधकेन पृष्टम् - प्रभो ! जीवने कीदृशी साधना करणीया ? तथागतः आह- आन्तरदृष्ट्या जीवने निर्दोषता उदारता च अभ्यसनीया । तथा बाह्यदृष्ट्या व्यवहारे सर्वान् जीवान् प्रति दयाभावना करणीया । तथा च मुख्यतः सत्यम् आचरणीयम् । साधकः उवाच- अहो ! एतत् तु सप्तवर्षीयः बालः अपि जानाति । तथागतः अब्रवीत् - सत्यं ते कथनम् । सत्यस्य आचरणं करणीयम्, निर्दोषम् उदारं च जीवनं जीव्यम्, सर्वेषां जीवानां दया पालनीया, इत्यादिकं सर्वं सप्तवर्षीयः बालः जानाति । किन्तु वृद्धजनाः अपि तस्य आचरणे तु न प्रभवन्ति । अतः वस्तुतः आचरणम् एव मुख्यम् । न तु ज्ञानमात्रम् । .. % 3 EMENTHREAi Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130