Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
स्वभावदर्शनम्
मुनिकल्याणकीर्तिविजयः
यदा मनुष्यस्य मनसि क्रोध: जागर्ति तदा सः क्रोधेन सह एव तदेकरूपः भवति । यदा च तन्मानसे कामनाः प्रकटन्ति तदा सः ताभिः कामनाभिः सह अपि तादात्म्यम् अनुभवति । निजं शुद्धं निर्मलं च अस्तित्वं विस्मरति । किन्तु यदि सः तदानीं क्षणम् अपि निजचित्तभ्रामके अस्मिन् झञ्झावाते स्थिरतया स्थातुं प्रयत च तर्हि तस्य अन्यः एव कश्चिद् विलक्षणः अनुभवः भवति बाई - इत्यस्य कथनं स्मृतिपटे आलेखनीयम् ।
अत्र विषये झेन - गुरोः
एकदा बान्केई -पार्श्वे कश्चिद् आगत्य निवेदितवान्
गुरो ! मम स्वभावः अतीव कोपनशीलः । तं वशीकर्तुं किं कर्तव्यं मया ? कर्तुं कि व कृपया मे उपायान् प्रदर्शयतु ।
अनुवाद:
गुरुणा उक्तम् - ननु विचित्रम् एतत् । परन्तु प्रथमं दर्शय तावत् तव स्वभावः कीदृश: अस्ति इति ?
अधुना तु न अहं तद् भवते दर्शयितुं समर्थः ।
तर्हि कदा दर्शयिष्यसि ?
यदा मम क्रोधाग्निः प्रज्वलिष्यति.....
ननु तर्हि सः न ते स्वभावः भवितुम् अर्हति । यतः, यदि सः तव स्वभाव: एव स्यात् तर्हि त्वं यदा कदा अपि तं मे दर्शयितुं शक्नोषि । किञ्च यदा त्वं जातः तदा अपि तव अयं स्वभावः न आसीत् । तथा तव मातापितृभ्याम् अपि ते न अयं प्रदत्त: । अत: प्रशान्तचित्तेन एतद्विषये विचारं कुरु । स्वयमेव तव समाधानं भविष्यति ।
Jain Education International
[गूर्जरभाषायां मूललेखक: श्रीमकरन्द- दवे "सूर्यनी आमन्त्रणपत्रिका' इति पुस्तके ]
७९
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130