________________
स्वभावदर्शनम्
मुनिकल्याणकीर्तिविजयः
यदा मनुष्यस्य मनसि क्रोध: जागर्ति तदा सः क्रोधेन सह एव तदेकरूपः भवति । यदा च तन्मानसे कामनाः प्रकटन्ति तदा सः ताभिः कामनाभिः सह अपि तादात्म्यम् अनुभवति । निजं शुद्धं निर्मलं च अस्तित्वं विस्मरति । किन्तु यदि सः तदानीं क्षणम् अपि निजचित्तभ्रामके अस्मिन् झञ्झावाते स्थिरतया स्थातुं प्रयत च तर्हि तस्य अन्यः एव कश्चिद् विलक्षणः अनुभवः भवति बाई - इत्यस्य कथनं स्मृतिपटे आलेखनीयम् ।
अत्र विषये झेन - गुरोः
एकदा बान्केई -पार्श्वे कश्चिद् आगत्य निवेदितवान्
गुरो ! मम स्वभावः अतीव कोपनशीलः । तं वशीकर्तुं किं कर्तव्यं मया ? कर्तुं कि व कृपया मे उपायान् प्रदर्शयतु ।
अनुवाद:
गुरुणा उक्तम् - ननु विचित्रम् एतत् । परन्तु प्रथमं दर्शय तावत् तव स्वभावः कीदृश: अस्ति इति ?
अधुना तु न अहं तद् भवते दर्शयितुं समर्थः ।
तर्हि कदा दर्शयिष्यसि ?
यदा मम क्रोधाग्निः प्रज्वलिष्यति.....
ननु तर्हि सः न ते स्वभावः भवितुम् अर्हति । यतः, यदि सः तव स्वभाव: एव स्यात् तर्हि त्वं यदा कदा अपि तं मे दर्शयितुं शक्नोषि । किञ्च यदा त्वं जातः तदा अपि तव अयं स्वभावः न आसीत् । तथा तव मातापितृभ्याम् अपि ते न अयं प्रदत्त: । अत: प्रशान्तचित्तेन एतद्विषये विचारं कुरु । स्वयमेव तव समाधानं भविष्यति ।
Jain Education International
[गूर्जरभाषायां मूललेखक: श्रीमकरन्द- दवे "सूर्यनी आमन्त्रणपत्रिका' इति पुस्तके ]
७९
For Private & Personal Use Only
www.jainelibrary.org