Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
FO एव स्थातव्यं भवति भवता खलु । कञ्चित् कालं कथाश्रवणं यदि न स्यात् तहि तत्र F का नाम हानि: भवतः ?
एतादृशं वचनं श्रुत्वा पिता स्तब्धः अभवत् । किन्तु मनुः वार्तातन्तुं हस्तेकृत्य EY उक्तवान् - आगामिनि रविवासरे अस्माकं महाविद्यालयात् अजंता-इलोरा-दोलताबादादीनां स्थलानां प्रवास: आयोजितः अस्ति । सर्वेऽपि प्राध्यापकाः पत्नीभिः सह आगमिष्यन्ति.....
भवतु, भवतु । तर्हि त्वं रमा चाऽपि अवश्यं गच्छताम् - तस्य वार्तायाः भावार्थम् अवबुध्य मध्ये एव पिता अवदत् ।
किन्तु तत्र व्ययः अधिकः भविष्यति । एतेन च भवतः उपनेत्रस्य कार्येऽपि विलम्बः भविष्यति । किं तावद् धैर्यं शक्यम् अस्ति ? - अपराधभावेन मनुः उक्तवान्।
पिता तु सहसा आम् आम् इति स्वसम्मतिं सूचयित्वा कथमपि स्वस्थतां | प्राप्तवान् । किन्तु तूष्णीं स्थातुम् अशक्ता रमा पुनरपि तत्र स्वाभिप्रायं दत्तवती - 'मासपर्यन्तं प्रतीक्षाकरणात् तु महाजनसञ्चालिते चिकित्सालये यदि अगमिष्यत् तर्हि विना मूल्यम् एव कार्यम् अभविष्यत् इत्येव शोभनम्' इति । पित्रा तु सर्वम् अपि एतत् स्वस्थतया श्रुतं सोढं च ।
___ मनुः रमा च मित्रपरिवारेण सह प्रवासार्थम् अगच्छताम् । प्रवासं कुर्वन्तः | सर्वेऽपि दोलताबादम् प्राप्तवन्तः । तत्रत्यं प्राचीनं प्राकारं निरीक्ष्य सर्वेऽपि चर्चा कुर्वन्तः
उपविष्टाः आसन् । प्राकारस्य भग्नां जीर्णाम् उपेक्षितां च अवस्थां दृष्ट्वा सर्वेषां खेदः जातः । तदा एव एकः विद्यार्थी अवदत् - "यथा वयम् अस्माकं वृद्धानां मातापितृचरणानां परिचर्यां सप्रेम कुर्मः तथैव किम् एतादृशां पुरातनानाम् ऐतिहासिकदृष्ट्या च महत्त्वपूर्णानां स स्थलानां रक्षण-संवर्धनादिकम् अस्माकं कर्तव्यं नास्ति खलु ?"
एषा चर्चा तु दीर्घ प्रवृत्ता । किन्तु 'मातापितृचरणानां सप्रेम परिचर्या' इति विद्यार्थिना सहजम् आर्द्रभावेन उच्चारिताः शब्दा: मनोः हृदये व्यथाम् उत्पादयन्त: आसन् । सः शून्यमनस्कः जातः । कस्याम् अपि चर्चायां सः भागं वोढुं न अशक्नोत् । तस्य हृदयसमक्षं स्वकीयः भूतकालः उपस्थितः अभूत्-'स्वविकासार्थं पिता किं किं न
980363
८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130