Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Hotel
इन्द्रः
veolele otel veel ve otel
नमिः
2014.01.2014!12!!!calca.02.2016.AA.09.
अस्मिन् संसारे किञ्चित् प्रियम् अपि न विद्यते, न वा किञ्चित् अप्रियम् अपि विद्यते । तथा, अनगारस्य भिक्षावृत्त्या जीवतः मुनेः भद्रं तु सर्वतः विप्रमुक्तत्वात् । एकान्तेन च आत्मानः एव अनुदर्शकत्वात् एव । न तु अन्यथा कथम् अपि । बाढम् । अथ एका विज्ञप्तिः अस्ति । भवान् हि अस्य नगरस्य राजा अस्ति। यदि भवान् भिक्षुजीवनम् एव यापयितुम् इच्छति तर्हि न का अपि बाधा अस्माकम् । किन्तु प्रथम नगरस्य प्राकारं सम्यक्तया समारचय्य, द्विषदाक्रमणसहनाय च समर्थं कारयित्वा, शतघ्न्यादिभिः शस्त्रैः अस्त्रैः च संयोज्य, तथा गोपुराणि अट्टालकानि च कारयित्वा, तत्पश्चात् भिक्षुत्वम् अङ्गीकरोतु । येन भवतः प्रजाजनाः निर्भयतया जीवेयुः । भोः ! एतत् सर्वं तु मया कृतम् एव । शृणु तावत् । श्रद्धा नाम नगरं मया निर्मापितम् अस्ति । तस्य द्वारि तपसः संवरस्य च अर्गलं योजितम् । क्षमाभिधः विशालः प्राकारः तत्परितः कारितः । सः अपि गुप्तित्रयेण दृढः शत्रूणां दुष्प्रध्वंस: च कृतः । तथा जीवपराक्रमं नाम धनुः मया गृहीतम् अस्ति । तत्र ईर्यासमिति:२ नाम ज्या अस्ति । धृतिनाम्ना बन्धनेन ज्यां धनुषा बद्ध्वा सत्येन सा आकृष्यते तत्र च तप:स्वरूप: बाणः स्थाप्यते । ततः च (N तेन बाणेन कर्मराज्ञः कञ्चुकं दृढतया भित्त्वा तं च हत्वा अहं विगतसङ्ग्राम: भविष्यामि । भवचारकात् च विमुक्तः भविष्यामि ।
[अनुवर्तते] [आधारः उत्तराध्ययनसूत्रस्य नवमम् अध्ययनम्]
usaldada.MAIMAI MICALCALALALALAMALE
le
ole
ole
ole
REEEEEEEEVाना
पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे | इति कृत-मेमे-शब्दं पशुमिव मृत्युर्जनं हरति ।
[शीलाङ्काचार्यकृतायाम्-आचाराङ्गवृत्तौ]
olete otel ecolele
lote
१. मनो-वाक्-काययोगनिवृत्तिरूपं गुप्तित्रयम् । २. ईर्या-गमनम् । गमने मार्गस्य सम्यकतया निरीक्षणं दत्तचित्तत्वं च ईर्यासमितिः ।
e
६६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130