Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 77
________________ स्वाध्याय नमि-प्रव्रज्या ole Cool LaLaLALALALALLA (नमिराजर्षेः इन्द्रेण सह संवादः) मुनिकल्याणकीर्तिविजयः पुरा हि शशास मिथिलां नमिः नाम नृपतिः । एकान्तेन धर्मप्रियः प्रजाहितः - पराक्रमी महादानी च स आसीत् । अतः सर्वाः प्रजाः तस्मै पूर्णतया स्निह्यति स्म । HD तथा चौराः अनीतिकारिणः च ततः पूर्णरूपेण बिभ्यति स्म । सः एकवारं सायङ्काले गवाक्षे स्थितः सर्वतः विलोकयन् आसीत् । तावता तस्य दृष्टिः व्योम्नि पतिता । तत्रत्यं दृश्यं पश्यन् स स्तब्धः इव मूर्त्तः इव निर्निमेषनयनः बभूव । अहो ! कुतस्त्याः एते आकाराः ॥ कीदृशाः आकर्षकाः मनोमोहकाः च !! अवर्णनीया वर्णपरम्परा एतेषाम् ! अचिन्त्या च रमणीयता ! चेतोहरा च चारुता ! ननु कः खलु जीमूतकन्दुकैः ईदृशीं क्रीडां करोति ? धन्यवादाः तस्य, धन्यम्मन्यः च अहं - येन जीवनसारभूतं दृष्टम् एतत् रामणीयकम् । अथ एवं सुषमापीयूषगण्डूषान् आकण्ठं पिबतः तस्य प्रपश्यतः एव अकस्मात् 2 उच्चैः वातः महावातः नभोमण्डले व्याप्तान् तान् अभ्रखण्डान् स्वेन सह सुदूरं नीतवान् । गगनं केवलं निराकारं निरञ्जनं नीरागं च शिष्टं तत्र । एतद् दृष्ट्वा स चित्ते चकितः मनसि विस्मतः हृदये च स्तब्धः अभवत् । "अहो खलु अनित्यता पदार्थानां ! तरलता विषयाणां ! क्षणभङ्गता भावानां ! अनित्यता सम्पदाम् !! किं एतत्पर्यवसानः एव संसारः ? किं सर्वम् अपि अत्र इन्द्रजालप्रतिच्छायम् ? तर्हि नित्यं किम् ? शाश्वतं किम् ? अनश्वरं किम् ? किञ्चित् तु भवितव्यम् एव । तद - एव खलु प्राप्तव्यं मया !" इत्यादि चिन्तयन् सः वैराग्यभावनाभावितान्तःकरण: उल्लसिताभ्यन्तरविवेकः विषयविनिवृत्तचेताः तदा एव गृहत्यागं निर्णीतवान् । स्वज्येष्ठपुत्रं - राज्ये अभिषिच्य च सद्यः एव सपुरजनां सान्तःपुरां सानीकिनी च मिथिला नगरी त्यक्त्वा अभिनिष्क्रान्तः सः एकान्तेन प्रव्रज्याम् अधिष्ठितवान् ।। ISROIEDEREDIENTERNETREATMENTERTIENT DIVOIV ६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130