Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ज्ञानस्य आधानं भवेत् । अन्यथा ज्ञानशून्यायाः तपोभक्त्याराधनादिक्रियायाः मूल्यम् अकिञ्चित्करम् एव सा च क्रिया केवलं कायक्लेशः एव भवति । कदाचित् तु या कर्मनिर्जरायाः कारणं सा एव कर्मबन्धस्य कारणम् अपि स्यात् । अतः वस्तुतः तादृशी क्रिया दोषः एव ज्ञेयः । यदुक्तं च
" जो उ गुणो दोसकरो, न सो गुणो, दोसमेव तं जाण" । १
ननु यदि एवम् अस्ति तर्हि 'ज्ञानक्रियाभ्यां मोक्ष:' इति कथम् उक्तम् ? इति शङ्का जायते । किन्तु अत्र अपि विवेकपूर्वकम् आलोचनीयम् ।
बन्धो ! यथा न ज्ञानमात्रेण मोक्षः, तथा एव न केवलं क्रियया अपि मोक्षः भवति । किन्तु द्वयोः समागमे सति एव मोक्षः भवति । एवं द्वयोः ज्ञानक्रिययोः समानता वर्णिता अस्ति । तथा अपि शास्त्रेषु क्रियातः ज्ञानस्य महत्ता विशेषत: निरूपिता । अत्र अपि शास्त्रपठनमात्रज्ञानस्य न मूल्यम्, किन्तु विवेकपूतस्य ज्ञानस्य एव । यतः कदाचित् पठितज्ञानस्य अजीर्णं भवेत् । तदा चित्ते स्वच्छन्दता - उद्धतता - अहङ्कारादिदुर्गुणाः उत्पद्यन्ते । पश्चात् च तादृशं ज्ञानं स्व- परयोः उभयोः अपकारकं भवति । शासने समाजे च महान्तं क्लेशं जनयति । अन्नस्य अजीर्णम् एकं भवम् एव नाशयति, किन्तु ज्ञानस्य अजीर्णं तु अनेकान् भवान् नाशयति, अतः ज्ञानस्य अजीर्णं तु अतीव दुष्टम् अस्ति । अधुना समाजे सङ्खे च क्लेशः वर्तते, तन्मूलम् अपरिणतं ज्ञानम् एव अस्ति । अतः एव विवेकयुक्तस्य ज्ञानस्य एव प्राधान्यम् अस्ति । तादृशं ज्ञानम् एव सूर्योपमं कथितम्, तथा खद्योततुल्या क्रिया प्ररूपिता अस्ति । एवं द्वयोः मध्ये बृहद् अन्तरं विद्यते । महोपाध्याय श्रीयशोविजयेन व्याकृतम्
क्रियाशून्यं च यज्ज्ञानं ज्ञानशून्या च या क्रिया 1
अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव ॥ ( ज्ञानसारप्रकरणम्)
यत: अज्ञानिनः बहुशः अनुकरणशीलाः परबुद्धिनिर्भराः च सन्ति । तत: एकेन यत् कृतं तद् द्वितीयेन, पश्चात् तृतीयेन, एवं परम्परया तद् एव क्रियते । अत्र तत्क्रियायाः रहस्यं लाभं च न के अपि जानन्ति । तेन कारणेन क्रियाया: कष्टं विषह्य १. यः तु गुणः दोषकरः, न सः गुणः, दोषम् एव तं जानीहि ।
Jain Education International
७३
For Private & Personal Use Only
mmm
www.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130