________________
Hotel
इन्द्रः
veolele otel veel ve otel
नमिः
2014.01.2014!12!!!calca.02.2016.AA.09.
अस्मिन् संसारे किञ्चित् प्रियम् अपि न विद्यते, न वा किञ्चित् अप्रियम् अपि विद्यते । तथा, अनगारस्य भिक्षावृत्त्या जीवतः मुनेः भद्रं तु सर्वतः विप्रमुक्तत्वात् । एकान्तेन च आत्मानः एव अनुदर्शकत्वात् एव । न तु अन्यथा कथम् अपि । बाढम् । अथ एका विज्ञप्तिः अस्ति । भवान् हि अस्य नगरस्य राजा अस्ति। यदि भवान् भिक्षुजीवनम् एव यापयितुम् इच्छति तर्हि न का अपि बाधा अस्माकम् । किन्तु प्रथम नगरस्य प्राकारं सम्यक्तया समारचय्य, द्विषदाक्रमणसहनाय च समर्थं कारयित्वा, शतघ्न्यादिभिः शस्त्रैः अस्त्रैः च संयोज्य, तथा गोपुराणि अट्टालकानि च कारयित्वा, तत्पश्चात् भिक्षुत्वम् अङ्गीकरोतु । येन भवतः प्रजाजनाः निर्भयतया जीवेयुः । भोः ! एतत् सर्वं तु मया कृतम् एव । शृणु तावत् । श्रद्धा नाम नगरं मया निर्मापितम् अस्ति । तस्य द्वारि तपसः संवरस्य च अर्गलं योजितम् । क्षमाभिधः विशालः प्राकारः तत्परितः कारितः । सः अपि गुप्तित्रयेण दृढः शत्रूणां दुष्प्रध्वंस: च कृतः । तथा जीवपराक्रमं नाम धनुः मया गृहीतम् अस्ति । तत्र ईर्यासमिति:२ नाम ज्या अस्ति । धृतिनाम्ना बन्धनेन ज्यां धनुषा बद्ध्वा सत्येन सा आकृष्यते तत्र च तप:स्वरूप: बाणः स्थाप्यते । ततः च (N तेन बाणेन कर्मराज्ञः कञ्चुकं दृढतया भित्त्वा तं च हत्वा अहं विगतसङ्ग्राम: भविष्यामि । भवचारकात् च विमुक्तः भविष्यामि ।
[अनुवर्तते] [आधारः उत्तराध्ययनसूत्रस्य नवमम् अध्ययनम्]
usaldada.MAIMAI MICALCALALALALAMALE
le
ole
ole
ole
REEEEEEEEVाना
पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे | इति कृत-मेमे-शब्दं पशुमिव मृत्युर्जनं हरति ।
[शीलाङ्काचार्यकृतायाम्-आचाराङ्गवृत्तौ]
olete otel ecolele
lote
१. मनो-वाक्-काययोगनिवृत्तिरूपं गुप्तित्रयम् । २. ईर्या-गमनम् । गमने मार्गस्य सम्यकतया निरीक्षणं दत्तचित्तत्वं च ईर्यासमितिः ।
e
६६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org