Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
HOME
रागद्वेषादिभावाः उत्पद्यन्ते तत्र अनादिवितथवासनारूपायाः अविद्यायाः उत्पद्यमानाः विकल्पाः एव कारणम् । यदा च शब्दादिविषयाणां सम्यग्ज्ञानं जायते तदा च इष्टानिष्टानां वस्तूनां परिहारेण तत्र वस्तुषु यत् तुल्यताभानं जायते तदेव समतायोगः ।
एषः समतायोगः यदा सिद्ध: भवति तदा ऋद्धिसिद्धिलब्ध्यादीनाम् उपयोगे विरक्तिः जायते, आत्मनः मूलभूतानां ज्ञानदर्शनादिगुणानाम् आवरकाणि यानि सूक्ष्मकर्माणि तेषां क्षयः भवति, चित्ते प्रवर्तमानाया: इच्छायाः परम्परायाः विच्छेदः भवति । एतानि फलानि सन्ति समतायोगस्य सिद्धेः ।
अविद्याकल्पितेषूच्चै - रिष्टानिष्टेषु वस्तुषु ।
संज्ञानात् तद्वयुदासेन, समता समतोच्यते ॥ ३६४ ॥ ऋद्ध्यपवर्तनं चैव, सूक्ष्मकर्मक्षयस्तथा । अपेक्षातन्तुविच्छेदः, फलमस्याः प्रचक्षते ॥ ३६५॥
(५) वृत्तिसंक्षययोगः - मूलभूतरीत्या - निश्चयनयदृष्ट्या तु आत्मा विकल्पादितरङ्गैः मुक्तः अस्ति । एवं सत्यपि तादृशानां मनोद्रव्याणां संयोगेन विकल्पवृत्तिः शरीरादियोगेन च परिस्पन्दवृत्तिः दृश्यते । एतासां विकल्पवृत्तीनां केवलज्ञानप्राप्तिकाले तथा परिस्पन्दवृत्तीनां च अयोगिकेवल्यवस्थायां पुनः यथा न स्युः तथा यः निरोधः भवति सः वृत्तिसंक्षययोगः इति उच्यते ।
अनेन च वृत्तिसंक्षययोगेन कैवल्यप्राप्तिः जायते, शैलेश्यवस्था च प्राप्यते । अत्र शीलं नाम मनोवाक्कायानां सर्वयोगानां संवरः निरोधः वा, तस्य यः स्वामी सः शीलेशः, तस्य च या अवस्था सा शैलेश्यवस्था सा अवस्था प्राप्यते, तथा सदैव आनन्ददायिनी च मोक्षप्राप्तिः अपि निराबाधं भवति ।
अन्यत् च शैलेश्यभिधानस्यः समाधेः सकलकर्मणां यः क्षयः भवति सः एव वृत्तिसंक्षययोगः अस्ति । सः च योगेषु नृपतितुल्य: गण्यते ।
Jain Education International
अन्यसंयोगवृत्तीनां, यो निरोधस्तथा तथा । अपुनर्भावरूपेण, स तु तत्संक्षयो मतः ॥ ३६६॥
४७
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130