Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
स्वस्थानाद् यत्परस्थानं, प्रमादस्य वशाद् गतः ।
भूयोऽप्यागमनं तत्र, प्रतिक्रमणमुच्यते ॥ __ अत्र स्वस्थानं नाम आत्मरमणता, परस्थानं च नाम पुद्गलरमणता । प्रमादवशात् आत्मभावं त्यक्त्वा पुद्गलभावेषु जीवस्य यत् गमनं भवति ततः प्रतिनिवर्तनम् एव प्रतिक्रमणम् उच्यते । प्रमादवशात् गुप्ति-समिति-गुरुविनयादिषु ये भङ्गादिदोषाः सञ्जाता: यत् च अनाभोगवशात् निषिद्धस्य आसेवनं जातम्- इत्यादीनां प्रायश्चित्तस्य या क्रिया सा प्रतिक्रमणम् । एतत् प्रतिक्रमणं भावशुद्धः परमं कारणम् अस्ति ।।
३. मैत्र्यादिचिन्तनं नाम सामान्येन सर्वेषु अपि जीवेषु मैत्री भावयेत्, तत्र अपि ये गुणाधिकाः जनाः तेषु प्रमोदं भजेत्, ये च दुःखसन्तप्ताः जीवाः तेषु करुणाम् आचरेत्, ये च आत्मानः दुर्बोधाः बोधार्थं वा अयोग्याः तेषु द्वेषरहितं माध्यस्थ्यं धरेत् । एतानि त्रीणि अपि अध्यात्मम् इति उच्यते ।।
देवादिवन्दनं सम्यक्, प्रतिक्रमणमेव च । मैत्र्यादिचिन्तनं चैतत्, सत्त्वादिष्वपरे विदुः ॥३९७॥ स्थानकालक्रमोपेतं, शब्दार्थानुगतं तथा । अन्यासम्मोहजनकं, श्रद्धासंवेगसूचकम् ॥३९८॥ प्रोल्लासदावरोमाञ्चं, वर्धमानशुभाशयम् । अवनामादिसंशुद्ध-मिष्टं देवादिवन्दनम् ॥३९९॥ प्रतिक्रमणमप्येवं, सति दोषे प्रमादतः । तृतीयौषधकल्पत्वाद्, द्विसन्ध्यमथवा सति ॥४००॥ निषिद्धसेवनादि यत्, विषयोऽस्य प्रकीर्तितः । तदेतद्भावसंशुद्धेः, कारणं पमं मतम् ॥४०१॥ मैत्रीप्रमोदकारुण्य-माध्यस्थ्यपरिचिन्तनम् ।
सत्त्वगुणाधिक क्लिश्य-मानाप्रज्ञाप्यगोचरम् ॥४०२॥ एवं च शब्दव्युत्पत्त्या जायमानैः भिन्नः भिन्नैः अर्थैः कृत्वा अध्यात्मम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130