Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
GANA
RAM
color
RMER
योगेभ्यो जनवादाच्च, लिङ्गेभ्योऽथ यथागमम् । स्वौचित्यालोचनं प्राहु-योगमार्गकृतश्रमाः ॥३९०॥ योगः कायादिकर्माणि, जनवादस्तु तत्कथा । शकुनादीनि लिङ्गानि, स्वौचित्यालोचनास्पदम् ॥३९१॥ एकान्तफलदं ज्ञेय-मतो धर्मप्रवर्तनम् । अत्यन्तं भावसारत्वात् - तत्रैव प्रतिबन्धतः ॥३९२॥ तदङ्गादिभयोपेत-स्तत्सिद्धौ चोत्सुको दृढम् । यो धीमानिति सन्न्यायात्, स यदौचित्यमीक्षते ॥३९३॥ आत्मसम्प्रेक्षणं चैव, ज्ञेयमारब्धकर्मणि । पापकर्मोदयादत्र, भयं तदुपशान्तये ॥३९४॥ विस्रोतोगमने न्याय्यं, भयादौ शरणादिवत् । गुर्वाद्याश्रयणं सम्यक्, ततः स्याद् दुरितक्षयः ॥३९५॥ सर्वमेवेदमध्यात्म, कुशलाशयभावतः ।
औचित्याद्यत्र नियमा-लक्षणं यत्पुरोदितम् ॥३९६॥ मतान्तरं वर्णयति
देवादीन् सम्यक् प्रकारेण वन्दनम्, प्रतिक्रमणम्, मैत्र्यादिभावानां च चिन्तनम्एतत् त्रितयम् अध्यात्मम् - इत्यपि केषाञ्चन शास्त्रकाराणां मतम् अस्ति । तत्र
१. देवादिवन्दनं - चैत्यवन्दनं नाम स्थान-काल-क्रमादिभिः युक्तः - योग्यस्थानेन योग्यकालेन योग्यक्रमेण च युक्तः सन् एव देवादीनां स्तवनादिकं कुर्यात्, तथा, देवादीनां स्तुत्यर्थम् उच्चार्यमाणेषु शब्देषु एव अवधानयुक्तः स्यात्, अन्येषाम् अनुष्ठानेषु विघ्नः यथा न स्यात् तथैव योग्यस्वरपूर्वकं - मधुरमन्दस्वरपूर्वकम्, श्रद्धासंवेगादिभावभृतहृदयेन, उल्लसद्भावैः च रोमाञ्चितशरीरेण, शुभाशयस्य वृद्धिपूर्वकम्, अवनाम-यथाजातादिभिः मुद्राभिः विशुद्धं देवतादीनां वन्दनं कुर्यात् ।
२. प्रतिक्रमणं नाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130