________________
-
स्वस्थानाद् यत्परस्थानं, प्रमादस्य वशाद् गतः ।
भूयोऽप्यागमनं तत्र, प्रतिक्रमणमुच्यते ॥ __ अत्र स्वस्थानं नाम आत्मरमणता, परस्थानं च नाम पुद्गलरमणता । प्रमादवशात् आत्मभावं त्यक्त्वा पुद्गलभावेषु जीवस्य यत् गमनं भवति ततः प्रतिनिवर्तनम् एव प्रतिक्रमणम् उच्यते । प्रमादवशात् गुप्ति-समिति-गुरुविनयादिषु ये भङ्गादिदोषाः सञ्जाता: यत् च अनाभोगवशात् निषिद्धस्य आसेवनं जातम्- इत्यादीनां प्रायश्चित्तस्य या क्रिया सा प्रतिक्रमणम् । एतत् प्रतिक्रमणं भावशुद्धः परमं कारणम् अस्ति ।।
३. मैत्र्यादिचिन्तनं नाम सामान्येन सर्वेषु अपि जीवेषु मैत्री भावयेत्, तत्र अपि ये गुणाधिकाः जनाः तेषु प्रमोदं भजेत्, ये च दुःखसन्तप्ताः जीवाः तेषु करुणाम् आचरेत्, ये च आत्मानः दुर्बोधाः बोधार्थं वा अयोग्याः तेषु द्वेषरहितं माध्यस्थ्यं धरेत् । एतानि त्रीणि अपि अध्यात्मम् इति उच्यते ।।
देवादिवन्दनं सम्यक्, प्रतिक्रमणमेव च । मैत्र्यादिचिन्तनं चैतत्, सत्त्वादिष्वपरे विदुः ॥३९७॥ स्थानकालक्रमोपेतं, शब्दार्थानुगतं तथा । अन्यासम्मोहजनकं, श्रद्धासंवेगसूचकम् ॥३९८॥ प्रोल्लासदावरोमाञ्चं, वर्धमानशुभाशयम् । अवनामादिसंशुद्ध-मिष्टं देवादिवन्दनम् ॥३९९॥ प्रतिक्रमणमप्येवं, सति दोषे प्रमादतः । तृतीयौषधकल्पत्वाद्, द्विसन्ध्यमथवा सति ॥४००॥ निषिद्धसेवनादि यत्, विषयोऽस्य प्रकीर्तितः । तदेतद्भावसंशुद्धेः, कारणं पमं मतम् ॥४०१॥ मैत्रीप्रमोदकारुण्य-माध्यस्थ्यपरिचिन्तनम् ।
सत्त्वगुणाधिक क्लिश्य-मानाप्रज्ञाप्यगोचरम् ॥४०२॥ एवं च शब्दव्युत्पत्त्या जायमानैः भिन्नः भिन्नैः अर्थैः कृत्वा अध्यात्मम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org