________________
अनेकप्रकारकं भवति । 'आत्मनि अधि इति अध्यात्मम्' - इति अध्यात्मशब्दस्य अर्थः पूर्वोक्तेषु सर्वेषु अपि भेदेषु घटते एव ।
एवं विचित्रमध्यात्म-मेतदन्वर्थयोगतः ।।
आत्मन्यधीति संवृत्ते- यमध्यात्मचिन्तकैः ॥४०४॥ (२) भावनायोगः - एतादृशस्य अध्यात्मयोगस्य प्रतिदिनम्. उत्कर्षस्य अनुभवेन ! सहित: मनःसमाधिना युक्तः पुनः पुनः यः अभ्यासः सः एव भावनायोगः इति उच्यते ।
अनेन भावनायोगेन अशुभकामक्रोधादिविषयकात् अभ्यासात् निवृत्तिः भवति, सा ज्ञानादिविषयके शुभे अभ्यासे च आनुकूल्यं प्राप्यते, सच्चित्तस्य च समुत्कर्षः अपि अनुभूयते ।
अभ्यासोऽस्यैव विज्ञेयः, प्रत्यहं वृद्धिसङ्गतः । मनःसमाधिसंयुक्तः, पौनःपुन्येन भावना ॥३६०॥ निवृत्तिरशुभाभ्यासा-च्छुभाभ्यासानुकूलता ।
तथा सुचित्तवृद्धिश्च, भावनायाः फलं मतम् ॥३६१॥ (३) ध्यानयोगः - कस्मिंश्चित् अपि एकस्मिन् शुभे विषये-यत्र रागः वा । द्वेषः वा न जायेत तादृशे विषये चित्तस्य यत् ऐकाग्यं तत् एव ध्यानम् इति कथ्यते। अत्र च विषये चित्तं स्थिरप्रदीपोपमम् एकाग्रं भवति, आलम्बनीभूतस्य च वस्तुनः उत्पाद-व्यय-ध्रौव्यरूपेण सूक्ष्मचिन्तनेन संयुक्तं च अपि भवति ।
सर्वेषु अपि कार्येषु स्वाधीनत्वम्, भावानां स्थैर्यम्, भवपरम्परावर्धकानां कर्मणाम् अनुबन्धस्य व्यवच्छेदः च इत्येतानि फलानि ध्यानयोगस्य ।
शुभैकालम्बनं चित्तं, ध्यानमाहुर्मनीषिणः । स्थिरप्रदीपसदृशं, सूक्ष्मयोगसमन्वितम् ॥३६२॥ वशिता चैव सर्वत्र, भावस्तैमित्यमेव च ।
अनुबन्धव्यवच्छेद, उदोऽस्येति तद्विदः ॥३६३॥ (४) समतायोगः - मनसः इन्द्रियाणां च इष्टानिष्टेषु शब्दादिविषयेषु ये .
Jain Education International
For Private BE
For Private & Personal Use Only
www.jainelibrary.org