Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ran
..
त्यागश्च तदनिष्टानां, तदिष्टेषु प्रवर्तनम् ।
औचित्येन त्विदं ज्ञेयं, प्राहुर्धर्माद्यपीडया ॥१४॥ तदासनाद्यभोगश्च, तीर्थ तद्वित्तयोजनम् ।
तविम्बन्याससंस्कार ऊर्ध्वदेहक्रिया परा ॥११५॥ अधुना देवपूजाविधि दर्शयति
पुष्पैश्च बलिना चैव, वस्त्रैः स्तोत्रैश्च शोभनैः ।
देवानां पूजनं ज्ञेयं, शौचश्रद्धासमन्वितम् ॥११६॥ शरीरशुद्धि-वस्त्रशुद्धि-द्रव्यशुद्धि-व्यवहारशुद्धिपूर्वकं श्रद्धापूर्वकं च देवता पूजनीया। पुष्पैः, बलिभिः - तन्नाम पक्वान्नादिभिः, फलादिभिः, वस्त्रैः, सुन्दरैः गम्भीराथैः च स्तोत्रैः - इत्यादिभिः अनेकैः प्रकारैः देवतानां पूजनं भवति । अथ के देवाः पूजनीयाः इत्यत्र उच्यते
अविशेषेण सर्वेषा-मधिमुक्तिवशेन च । गृहिणां माननीया यत्, सर्व देवा महात्मनाम् ॥११७॥ चारिसञ्जीवनीचार- न्याय एष सतां मतः । नाऽन्यथाऽवेष्टसिद्धिः स्याद्, विशेषेणाऽऽदिकर्मणाम् ॥११९॥ गुणाधिक्यपरिज्ञानाद्, विशेषेऽप्येतदिष्यते ।
अद्वेषेण तदन्येषां, वृत्ताधिक्यं तथात्मनः ॥१२०॥ मतिमोहादिना कारणेन यस्य चित्ते अद्याऽपि देवताविशेषस्य निर्णयः न जातः तेन तु सामान्येन एव सर्वेषाम् अपि अर्हत्-बुद्ध-ब्रह्म-विष्णु-महेश्वरादीनां पूजा विधेया। अथवा यस्य यत्र श्रद्धा प्रबला तद्देवतायाः पूजनं कर्तव्यम् । यतः एवं कृते सति चारिसञ्जीवनीचारन्यायात् कदाचित् वास्तविकदेवतायाः परिचयः तस्य भवेत् अपि । एवं च यदा गुणाधिक्यस्य परिज्ञानं भवति तत्पश्चात् एव अर्हदादिदेवताविशेषे पूजनम् इष्टम् । यतः तत्काले तु तस्य चित्ते अन्यदेवतादिषु अद्वेषः एव प्रवर्तते ।
गुरुदेवादिपूजनान्तर्गतम् अन्यत् अपि यत् वक्तव्यं तत् दर्शयति
३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130