Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तथा च जन्मबीजाग्नि-र्जरसोऽपि जरा पर । दु:खानां राजयक्ष्माऽयं, मृत्योर्मृत्युरुदाहृतः ॥३८॥ कुण्ठीभवन्ति तीक्ष्णानि, मन्मथास्त्राणि सर्वथा । योगवर्मावृते चित्ते, तपश्छिद्रकराण्यपि ॥३९॥ अक्षरद्वयमप्येत-छूयमाणं विधानतः । गीतं पापक्षयायोच्चै-योगसिद्धौ महात्मभिः ॥४०॥ मलिनस्य यथा हेम्नो, वह्नः शुद्धिर्नियोगतः । योगाग्नेश्चेतसस्तद्व-दविद्यामलिनात्मनः ॥४१॥ अमुत्र संशयापन्न-चेतसोऽपि ह्यतो ध्रुवम् ।
सत्स्वप्नप्रत्ययादिभ्यः, संशयो विनिवर्तते ॥४२॥ एतेषु श्लोकेषु न केवलं योगस्य माहात्म्यं प्रभावः वा वर्णितः किन्तु योगमार्गे प्रविष्टस्य स्थितिः कीदृशी भवेत् सः अपि ध्वनिः अत्र श्रूयते । दुःखे सत्यपि यत्र तस्य पीडा न अनुभूयते, मृत्योः भयं यत: व्यपगतम् अस्ति, मोहसंस्काराः यत्र क्षीणाः जाताः, अविद्यादिक्लेशाः यत्र दग्धबीजभावं प्राप्ताः स्युः, पारलौकिकविषयेषु अपि यस्य मतिः नि:संशया स्यात्-एतादृशी स्थितिः यस्य दृश्येत सः एव योगमार्गप्रवृत्तः योगमार्गस्य साधकः वा ज्ञेयः । पूर्वसेवा
पूर्वसेवा तु तत्रज-गुरुदेवादिपूजनम् ।
सदाचाररतपो मुक्त्य-द्वेषश्चेह प्रकीर्तिता ॥१०९॥ पूर्वसेवा नाम प्राथमिकी भूमिका । ताम् अनारूह्य न कोऽपि योगमार्गस्य पारं प्राप्तुम् अलं भवति । गुरुदेवादीनां पूजनम्, सदाचारः, तपः, मुक्ति प्रति अद्वेषः च - इतिरूपेण पूर्वसेवा अत्र वर्णिता । एते गुणाः यस्य नास्ति सः योगमार्गे प्रवृत्तिं कर्तुं न अर्हति । यदि कुर्यात्, तथाऽपि तत्र साफल्यं न प्राप्नुयात् । व्यावहारिकजीवनस्य अपि गुणा: यस्मिन् न सन्ति सः कथं नाम योगमार्ग साधयितुं प्रभवेत् ? अतः एतेषां चतुर्णां वर्णनं कृतम् अस्ति । तत्र
Tara
ELATES
SCOVE7
R
३३ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130