Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 47
________________ (१) गुरुदेवादीनां पूजनम् - तत्र के गुरुजनाः इत्यत्र उक्तम् माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा । __ वृद्धा धर्मापदेष्टारो, गुरुवर्गः सतां मतः ॥११०॥ माता, पिता, कलाचार्यः नाम शिक्षकः, एतेषां त्रयाणां ज्ञातयः - तन्नाम तेषां । भ्रातृभगिन्यादयः, वृद्धाः तु ज्ञानेन वृद्धाः वा वयसा वृद्धाः वा, धर्मोपदेशकाः च - इत्येते गुरुजनाः गौरवार्हाः जनाः सन्ति । तिसृषु अपि सन्ध्यासु तेषां नमनकरणम्, अनुपस्थितेषु अपि तेषु हृदये समारोप्य भावतः नमस्करणम्, तेषाम् आगमने स्वकीयासनात् उत्थाय सम्मुखगमनम्, आसनप्रदानम्, पर्युपासनकरणम्, निरभिमानितया समीपे उपवेशनम्, अनुचितस्थाने-मूत्र-पुरीषाधुत्सर्गस्थाने तेषां नाम्नः अग्रहणम्, तेषां पूज्यानाम् अवर्णवादः न श्रवणीयः (अत्र श्रवणस्य अपि निषेधः कृतः अस्ति तर्हि करणस्य तु का कथा ?), तेभ्यः शोभनानि वस्त्र-पान-भोजना-लङ्कारादीनि समर्पणीयानि, तेषां पारलौकिकं हितं यथा स्यात् तथा दीनानाथाभ्यागतानां सेवादिसत्कार्याणि कारयितव्यानि, ते यं व्यवहारम अनिष्टं मन्यन्ते तस्य त्यागः विधेयः, य: च तेषाम् अभीप्सितः व्यवहारः तत्र अवश्यं प्रवर्तितव्यम् - इत्यादिरूपम् अस्ति तेषां पूजनम् । एतत् सर्वम् अपि औचित्यपूर्वकम् एव करणीयं येन धर्मपुरुषार्थः बाधितः न स्यात् । अन्यत् च गुरुजनानां शयनासनभोजनपात्रादीनाम् उपयोगः स्वयं न कर्तव्यः, तेषां सम्पद् अपि तीर्थक्षेत्रादिषु पुण्यक्षेत्रेषु । योजनीया, तेषां बिम्बं स्थापनीयम्, तस्य च धूप-दीप-पुष्पादिपूजनरूपेण संस्कारः कर्तव्यः इत्यादिरूपेण अपि तेषां पूजनं भवति । पूजनं चाऽस्य विज्ञेयं, त्रिसन्ध्यं नमनक्रिया । तस्याऽनवसरेऽप्युच्चै-श्वेतस्यारोपितस्य तु ॥१११॥ अभ्युत्थानादियोगश्च, तदन्ते निभूतासनम् । नामग्रहश्च नाऽस्थाने, नाऽवर्णश्रवणं क्वचित् ॥११२॥ साराणां च यथाशक्ति, वस्त्रादीनां निवेदनम् ।। परलोकक्रियाणां च, कारणं तेन सर्वदा ॥११३॥ 4FICE ORG Jain Education International For Private Esonal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130