________________
(१) गुरुदेवादीनां पूजनम् - तत्र के गुरुजनाः इत्यत्र उक्तम्
माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा । __ वृद्धा धर्मापदेष्टारो, गुरुवर्गः सतां मतः ॥११०॥
माता, पिता, कलाचार्यः नाम शिक्षकः, एतेषां त्रयाणां ज्ञातयः - तन्नाम तेषां । भ्रातृभगिन्यादयः, वृद्धाः तु ज्ञानेन वृद्धाः वा वयसा वृद्धाः वा, धर्मोपदेशकाः च - इत्येते गुरुजनाः गौरवार्हाः जनाः सन्ति । तिसृषु अपि सन्ध्यासु तेषां नमनकरणम्, अनुपस्थितेषु अपि तेषु हृदये समारोप्य भावतः नमस्करणम्, तेषाम् आगमने स्वकीयासनात् उत्थाय सम्मुखगमनम्, आसनप्रदानम्, पर्युपासनकरणम्, निरभिमानितया समीपे उपवेशनम्, अनुचितस्थाने-मूत्र-पुरीषाधुत्सर्गस्थाने तेषां नाम्नः अग्रहणम्, तेषां पूज्यानाम् अवर्णवादः न श्रवणीयः (अत्र श्रवणस्य अपि निषेधः कृतः अस्ति तर्हि करणस्य तु का कथा ?), तेभ्यः शोभनानि वस्त्र-पान-भोजना-लङ्कारादीनि समर्पणीयानि, तेषां पारलौकिकं हितं यथा स्यात् तथा दीनानाथाभ्यागतानां सेवादिसत्कार्याणि कारयितव्यानि, ते यं व्यवहारम अनिष्टं मन्यन्ते तस्य त्यागः विधेयः, य: च तेषाम् अभीप्सितः व्यवहारः तत्र अवश्यं प्रवर्तितव्यम् - इत्यादिरूपम् अस्ति तेषां पूजनम् । एतत् सर्वम् अपि औचित्यपूर्वकम् एव करणीयं येन धर्मपुरुषार्थः बाधितः न स्यात् । अन्यत् च गुरुजनानां शयनासनभोजनपात्रादीनाम् उपयोगः स्वयं न कर्तव्यः, तेषां सम्पद् अपि तीर्थक्षेत्रादिषु पुण्यक्षेत्रेषु । योजनीया, तेषां बिम्बं स्थापनीयम्, तस्य च धूप-दीप-पुष्पादिपूजनरूपेण संस्कारः कर्तव्यः इत्यादिरूपेण अपि तेषां पूजनं भवति ।
पूजनं चाऽस्य विज्ञेयं, त्रिसन्ध्यं नमनक्रिया । तस्याऽनवसरेऽप्युच्चै-श्वेतस्यारोपितस्य तु ॥१११॥ अभ्युत्थानादियोगश्च, तदन्ते निभूतासनम् । नामग्रहश्च नाऽस्थाने, नाऽवर्णश्रवणं क्वचित् ॥११२॥ साराणां च यथाशक्ति, वस्त्रादीनां निवेदनम् ।। परलोकक्रियाणां च, कारणं तेन सर्वदा ॥११३॥
4FICE
ORG
Jain Education International
For Private
Esonal Use Only
www.jainelibrary.org