SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ran .. त्यागश्च तदनिष्टानां, तदिष्टेषु प्रवर्तनम् । औचित्येन त्विदं ज्ञेयं, प्राहुर्धर्माद्यपीडया ॥१४॥ तदासनाद्यभोगश्च, तीर्थ तद्वित्तयोजनम् । तविम्बन्याससंस्कार ऊर्ध्वदेहक्रिया परा ॥११५॥ अधुना देवपूजाविधि दर्शयति पुष्पैश्च बलिना चैव, वस्त्रैः स्तोत्रैश्च शोभनैः । देवानां पूजनं ज्ञेयं, शौचश्रद्धासमन्वितम् ॥११६॥ शरीरशुद्धि-वस्त्रशुद्धि-द्रव्यशुद्धि-व्यवहारशुद्धिपूर्वकं श्रद्धापूर्वकं च देवता पूजनीया। पुष्पैः, बलिभिः - तन्नाम पक्वान्नादिभिः, फलादिभिः, वस्त्रैः, सुन्दरैः गम्भीराथैः च स्तोत्रैः - इत्यादिभिः अनेकैः प्रकारैः देवतानां पूजनं भवति । अथ के देवाः पूजनीयाः इत्यत्र उच्यते अविशेषेण सर्वेषा-मधिमुक्तिवशेन च । गृहिणां माननीया यत्, सर्व देवा महात्मनाम् ॥११७॥ चारिसञ्जीवनीचार- न्याय एष सतां मतः । नाऽन्यथाऽवेष्टसिद्धिः स्याद्, विशेषेणाऽऽदिकर्मणाम् ॥११९॥ गुणाधिक्यपरिज्ञानाद्, विशेषेऽप्येतदिष्यते । अद्वेषेण तदन्येषां, वृत्ताधिक्यं तथात्मनः ॥१२०॥ मतिमोहादिना कारणेन यस्य चित्ते अद्याऽपि देवताविशेषस्य निर्णयः न जातः तेन तु सामान्येन एव सर्वेषाम् अपि अर्हत्-बुद्ध-ब्रह्म-विष्णु-महेश्वरादीनां पूजा विधेया। अथवा यस्य यत्र श्रद्धा प्रबला तद्देवतायाः पूजनं कर्तव्यम् । यतः एवं कृते सति चारिसञ्जीवनीचारन्यायात् कदाचित् वास्तविकदेवतायाः परिचयः तस्य भवेत् अपि । एवं च यदा गुणाधिक्यस्य परिज्ञानं भवति तत्पश्चात् एव अर्हदादिदेवताविशेषे पूजनम् इष्टम् । यतः तत्काले तु तस्य चित्ते अन्यदेवतादिषु अद्वेषः एव प्रवर्तते । गुरुदेवादिपूजनान्तर्गतम् अन्यत् अपि यत् वक्तव्यं तत् दर्शयति ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy