________________
तथा च जन्मबीजाग्नि-र्जरसोऽपि जरा पर । दु:खानां राजयक्ष्माऽयं, मृत्योर्मृत्युरुदाहृतः ॥३८॥ कुण्ठीभवन्ति तीक्ष्णानि, मन्मथास्त्राणि सर्वथा । योगवर्मावृते चित्ते, तपश्छिद्रकराण्यपि ॥३९॥ अक्षरद्वयमप्येत-छूयमाणं विधानतः । गीतं पापक्षयायोच्चै-योगसिद्धौ महात्मभिः ॥४०॥ मलिनस्य यथा हेम्नो, वह्नः शुद्धिर्नियोगतः । योगाग्नेश्चेतसस्तद्व-दविद्यामलिनात्मनः ॥४१॥ अमुत्र संशयापन्न-चेतसोऽपि ह्यतो ध्रुवम् ।
सत्स्वप्नप्रत्ययादिभ्यः, संशयो विनिवर्तते ॥४२॥ एतेषु श्लोकेषु न केवलं योगस्य माहात्म्यं प्रभावः वा वर्णितः किन्तु योगमार्गे प्रविष्टस्य स्थितिः कीदृशी भवेत् सः अपि ध्वनिः अत्र श्रूयते । दुःखे सत्यपि यत्र तस्य पीडा न अनुभूयते, मृत्योः भयं यत: व्यपगतम् अस्ति, मोहसंस्काराः यत्र क्षीणाः जाताः, अविद्यादिक्लेशाः यत्र दग्धबीजभावं प्राप्ताः स्युः, पारलौकिकविषयेषु अपि यस्य मतिः नि:संशया स्यात्-एतादृशी स्थितिः यस्य दृश्येत सः एव योगमार्गप्रवृत्तः योगमार्गस्य साधकः वा ज्ञेयः । पूर्वसेवा
पूर्वसेवा तु तत्रज-गुरुदेवादिपूजनम् ।
सदाचाररतपो मुक्त्य-द्वेषश्चेह प्रकीर्तिता ॥१०९॥ पूर्वसेवा नाम प्राथमिकी भूमिका । ताम् अनारूह्य न कोऽपि योगमार्गस्य पारं प्राप्तुम् अलं भवति । गुरुदेवादीनां पूजनम्, सदाचारः, तपः, मुक्ति प्रति अद्वेषः च - इतिरूपेण पूर्वसेवा अत्र वर्णिता । एते गुणाः यस्य नास्ति सः योगमार्गे प्रवृत्तिं कर्तुं न अर्हति । यदि कुर्यात्, तथाऽपि तत्र साफल्यं न प्राप्नुयात् । व्यावहारिकजीवनस्य अपि गुणा: यस्मिन् न सन्ति सः कथं नाम योगमार्ग साधयितुं प्रभवेत् ? अतः एतेषां चतुर्णां वर्णनं कृतम् अस्ति । तत्र
Tara
ELATES
SCOVE7
R
३३ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org