Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 49
________________ ये पात्रजीवाः सन्ति, यथा- ये व्रतधारिणः व्रतसूचकवेषधारिणः च ते सामान्यतः पात्रजीवाः, ये च स्वयं भोजनं न पचन्ति न च पाचयन्ति किन्तु स्वसिद्धान्ताविरोधेन एव ये सर्वदा प्रवर्तन्ते ते विशेषेण पात्रजीवाः - तेभ्यः, तथा ये दीनान्धकृपणाः, विशेषेण व्याधिग्रस्ताः, धनहीनाः, स्वयं च आजीविकां निर्वोढुम् अशक्ता: तेभ्यः दानं दद्यात् । एतत् दानम् अपि तथा करणीयं यथा स्वगृहस्थितः मातृ-पितृ-पुत्रपुत्र्यादिपोष्यवर्गः न सीदेत् । 'गृहं प्रज्ज्वाल्य तीर्थाटनं न कर्तव्यम्' इति सारः। दत्तं च दानं तद्दातुः तद्ग्राहकस्य च उभयोः अपि उपकारार्थं स्यात् न किन्तु व्याधिषु अपथ्यम् इव अहितकरं स्यात् । एतादृशम् एव दानम् इष्टम् इष्टफलदायकं च भवति । एवं रीत्या दत्तम् एव च विधिदानम् उच्यते । पात्रे दीनादिवर्गे च, दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन, न विरुद्धं स्वतश्च यत् ॥१२१॥ व्रतस्था लिङ्गिन: पात्र-मपचास्तु विशेषतः । स्वसिद्धान्ताविरोधेन, वर्तन्ते ये सदैव हि ॥१२२॥ दीनान्धकृपणा ये तु, व्याधिग्रस्ता विशेषतः । निःस्वाः क्रियान्तराशक्ता, एतद्वर्गो हि मीलकः ॥१२३॥ दत्तं यदुपकाराय, द्वयोरप्युपजायते । नाऽऽतुरापथ्यतुल्यं तु, तदेतद्विधिवन्मतम् ॥१२४॥ (२) सदाचार :- भिन्नभिन्नैः अनेकैः प्रकारैः अत्र सदाचारः वर्णितः अस्ति । सर्वेऽपि एते प्रकाराः हृदये दृढं भावनीयाः । १. लोकापवादात् भयम, २. दीनानाथादीनाम् उपकारे प्रयत्नः, ३. कृतज्ञता, ४. दाक्षिण्यम्, ५. हीनमध्यमोत्तमेभ्यः कस्यचित् अपि निन्दायाः अकरणम्, ६. सज्जनानां गुणकथायाः वर्णवादस्य च करणम्, ७. आपत्काले अपि दैन्यरहितत्वम्, ८. सम्पत्प्राप्तौ अपि नम्रता, ९. अवसरेऽपि अल्पम् अविसंवादि च भाषणम्, १०. स्वगृहीतव्रतनियमादीनां दायेन पालनम्, ११. कुलधर्मस्य अनुपालनम्, १२. अजितधनस्य अपव्ययस्य त्यागः, १३. उचितस्थले कार्पण्यं त्यक्त्वा धनस्य सद्व्ययः, १४. विशिष्टफलदायकेषु प्रयोजनेषु आग्रहः, १५. मद्य-विषय-कषाय-निद्रा ३६ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130