Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 38
________________ -00-00-00 रतिडिरतिरित्येषा, केवला चित्तकल्पना । विपर्ययोऽनयोर्लोके, दृश्येत् कथमन्यथा ૮૦નો रत्यरत्यनलं प्राप्य, यदाऽयं चित्तपारदः । नश्येन्नहि तदाऽनन्त-सौख्यस्वर्णाय जायते ॥१॥ रत्याऽरत्यापि यत्पूर्वं, पापं बद्धं मया प्रभो ! । मनसा कर्मणा वाचा, तन्मिथ्या विदधे समम् ॥२॥ षोडशपापस्थानकालोचना उक्तं षोडशकं पाप-स्थानकं दुःखकारणम् । नेच्छेत् परपरीवादं, कदाचिन्मनसा सुधीः ॥३॥ परनिन्दारसो नून-मतिशेते रसान् समान् ।। कामं यत्पानतो मो, न श्राम्यति न तृप्यति ॥४॥ तपस्त्यागादिकं याव-ज्जीवं नश्यत्यनुष्ठितम् । यत्करणात्कथं प्राज्ञोऽ-न्यनिन्दां तां समाचरेत् ? ॥५॥ कर्मजन्यं च जीवानां, तारतम्यं विदन् बुधः । गुणदृष्ट्या जगत् पश्यन्, कथं निन्दापरो भवेत् ॥८६॥ विधाय परनिन्दां यद्, भवेत्राऽत्यभवेषु वा । उपार्जितं मया पापं, तत्सर्वं मूषयाम्यहम् ॥७॥ सप्तदशपापस्थ ॥८॥ प्रोक्तं मायामृषावाद-पापस्थानकमाविलम् । सप्तदशकमेतज्ज्ञै-स्त्यक्तव्यं भूतिमिच्छुभिः एका मायाऽप्यनर्थाय, भृशं भवति देहिनाम् । मृषावादेन युक्ता चे-तदाऽनर्थस्य का कथा ॥९॥ Jain Education International २५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130