Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सन्तोऽपि परदोषा न वक्तव्या इति सत्स्थितिः । तेषामप्यसतां वक्तु- दुर्वृत्तस्य तु का कथा
श्रुत्वा जिनवचश्चित्तं चेद् भवेत् साम्यवासितम् । न परस्याऽसतो दोषां - स्तदा जातु वदेत् सुधीः अभ्याख्यानेन यद् बद्धं, दुष्कृतं पूर्वजन्मसु । कुर्वे मृषा त्रिधा नाथ !, तत्त्वदाराधनापर: चतुर्दशपापस्थानकालोचना
Jain Education International
चतुर्दशं परं पाप-स्थानं पैशुन्यमीरितम् । परोक्षे परदोषाणा - मुक्ति: पैशुन्यमुच्यते
सत्कृतोऽपि खलः कामं, पिशुनत्वं जहाति न । ततस्तु श्वा चरो भक्ष्य-मात्रेण वशमेति यः
पञ्चदशपापस्थानकालोचना
समाख्यातं पञ्चदशं, रत्यरत्याख्यकं परम् । पापस्थानं यतश्चैते, संयुक्ते तिष्ठतः सदा किञ्चिद्धेतू रतिर्यत्रा - रतिस्तत्राऽन्यहेतुका । स्यादेवेति मतं पाप - स्थानमेकमिदं श्रुते
॥७०॥
२४
For Private & Personal Use Only
॥७१॥
॥७१॥
।
पयःप्रक्षालितः काको, यथा याति न शुभ्रताम् नैक शिक्षोक्तिभिस्तद्वद्, दुष्टो न सुजनो भवेत् ॥ ७५ ॥ निम्बोऽमृतेन संसिक्तो माधुर्यं जातु प्राप्नुयात् । न खलो वचनैः खिग्धैः, सौजन्यं मानितो मुहुः ॥७६॥ पैशुन्याचरणैर्बद्धं, यत्पापं पूर्वजन्मसु । मनसा कर्मणा वाचा, तत्सर्वं विदधे मृषा
રો
॥७४॥
॥७७॥
૮]
॥७९॥
www.jainelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130