________________
सन्तोऽपि परदोषा न वक्तव्या इति सत्स्थितिः । तेषामप्यसतां वक्तु- दुर्वृत्तस्य तु का कथा
श्रुत्वा जिनवचश्चित्तं चेद् भवेत् साम्यवासितम् । न परस्याऽसतो दोषां - स्तदा जातु वदेत् सुधीः अभ्याख्यानेन यद् बद्धं, दुष्कृतं पूर्वजन्मसु । कुर्वे मृषा त्रिधा नाथ !, तत्त्वदाराधनापर: चतुर्दशपापस्थानकालोचना
Jain Education International
चतुर्दशं परं पाप-स्थानं पैशुन्यमीरितम् । परोक्षे परदोषाणा - मुक्ति: पैशुन्यमुच्यते
सत्कृतोऽपि खलः कामं, पिशुनत्वं जहाति न । ततस्तु श्वा चरो भक्ष्य-मात्रेण वशमेति यः
पञ्चदशपापस्थानकालोचना
समाख्यातं पञ्चदशं, रत्यरत्याख्यकं परम् । पापस्थानं यतश्चैते, संयुक्ते तिष्ठतः सदा किञ्चिद्धेतू रतिर्यत्रा - रतिस्तत्राऽन्यहेतुका । स्यादेवेति मतं पाप - स्थानमेकमिदं श्रुते
॥७०॥
२४
For Private & Personal Use Only
॥७१॥
॥७१॥
।
पयःप्रक्षालितः काको, यथा याति न शुभ्रताम् नैक शिक्षोक्तिभिस्तद्वद्, दुष्टो न सुजनो भवेत् ॥ ७५ ॥ निम्बोऽमृतेन संसिक्तो माधुर्यं जातु प्राप्नुयात् । न खलो वचनैः खिग्धैः, सौजन्यं मानितो मुहुः ॥७६॥ पैशुन्याचरणैर्बद्धं, यत्पापं पूर्वजन्मसु । मनसा कर्मणा वाचा, तत्सर्वं विदधे मृषा
રો
॥७४॥
॥७७॥
૮]
॥७९॥
www.jainelibrary.org