SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ -00-00-00 रतिडिरतिरित्येषा, केवला चित्तकल्पना । विपर्ययोऽनयोर्लोके, दृश्येत् कथमन्यथा ૮૦નો रत्यरत्यनलं प्राप्य, यदाऽयं चित्तपारदः । नश्येन्नहि तदाऽनन्त-सौख्यस्वर्णाय जायते ॥१॥ रत्याऽरत्यापि यत्पूर्वं, पापं बद्धं मया प्रभो ! । मनसा कर्मणा वाचा, तन्मिथ्या विदधे समम् ॥२॥ षोडशपापस्थानकालोचना उक्तं षोडशकं पाप-स्थानकं दुःखकारणम् । नेच्छेत् परपरीवादं, कदाचिन्मनसा सुधीः ॥३॥ परनिन्दारसो नून-मतिशेते रसान् समान् ।। कामं यत्पानतो मो, न श्राम्यति न तृप्यति ॥४॥ तपस्त्यागादिकं याव-ज्जीवं नश्यत्यनुष्ठितम् । यत्करणात्कथं प्राज्ञोऽ-न्यनिन्दां तां समाचरेत् ? ॥५॥ कर्मजन्यं च जीवानां, तारतम्यं विदन् बुधः । गुणदृष्ट्या जगत् पश्यन्, कथं निन्दापरो भवेत् ॥८६॥ विधाय परनिन्दां यद्, भवेत्राऽत्यभवेषु वा । उपार्जितं मया पापं, तत्सर्वं मूषयाम्यहम् ॥७॥ सप्तदशपापस्थ ॥८॥ प्रोक्तं मायामृषावाद-पापस्थानकमाविलम् । सप्तदशकमेतज्ज्ञै-स्त्यक्तव्यं भूतिमिच्छुभिः एका मायाऽप्यनर्थाय, भृशं भवति देहिनाम् । मृषावादेन युक्ता चे-तदाऽनर्थस्य का कथा ॥९॥ Jain Education International २५ For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy