________________
PASS
वि
मायायुक्तो मृषावादी, बकवद् भ्रान्तिकारकः । मुखे मिष्टः स चित्ते तु, विषदिग्धो भवेद् धनम् ॥१०॥ विषेण संस्कृता यद्वत्, प्राणजी कटुतुम्बिका। तद्वन्मायी मूषावादी, विश्वस्तं हन्ति सर्वशः
sો पापं मायामृषावादै-र्बद्धं यत्पूर्वजन्मसु ।
मनसा कर्मणा वाचा, विधा तद् विदधे मूषा ॥२॥ अष्टादशपापस्थानकालोचना
मायामिथ्यात्वशल्याख्यं, पापस्थानकमन्तिमम् । प्रोक्तं सर्वेभ्य एवेदं, पापस्थानेभ्य उन्नतम्
શરૂ मिथ्यात्वं चेद् वृथा सर्वं, चारित्राराधनादिकम् ।। अपि किञ्चित्फलायाऽलं, न स्यात्तप्तं चिरं तपः ॥४॥ इदं हि परमं शस्त्रं, पर: शत्रु परं तमः । दुःखं दैन्यं च दौर्भाग्यं, दारिद्रयं चाऽप्यदः प्रम् ॥५॥ यथा शस्त्री बलिष्ठोऽपि, नाऽन्धः परचमूं जयेत् । न मिथ्यादृक तथा त्यागी, कुरुते कर्मनिर्जराम्। ૬૬ો एकविंशतिमिथ्यात्वं, त्यक्त्वा यो गुरुमर्चयेत् ।। सम्यक्त्वशालिनस्तस्य, कृतं तपोव्रतादिकम् । येनाऽद्यावधि संसारे, जन्मरुङ्मृत्युभीषणे । भ्रामं भ्रामं न निर्विण्ण-स्तन्मिथ्यात्वं त्यजाम्यहम् । as૮ मनसा कर्मणा वाचा, मिथ्यात्वप्रेरितेन यत् ।। भवे भवे कृतं पापं, तन्मुधा मम जायताम् अष्टादशैवमालोच्य, पापस्थानानि भावतः । जीवा निहत्य कर्माणि, प्राप्नुयुः परमं पदम् ૨૦૦૧
Syrig DANA
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org