SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अथ प्रशस्तिः ATTARANA श्रीतीर्थनाथैरपि पूजिताय, भव्यैनितान्तं किल कामिताय । सर्वातिगानन्दसुसाधनाय, नमो नमः श्रीजिनशासनाय ॥१॥ स गोडिपार्थो जयताज्जगत्यां, सर्वार्थसंसिद्धिसुरद्रुकल्पः । समुल्लसद्भक्ति भरेण भव्या, नित्यं विभुं यं परिपूजयन्ति ॥२॥ शरच्छशाङ्कांशुसमुज्ज्वलेन, येन स्ववृत्तेन दिशो दशाऽपि । विद्योतिताः सूरिपुरन्दर: स, बभूव पूज्यो गुरुनेमिसूरिः ॥३॥ तदीयपट्टोदयशैलसूरः, सूरि: समस्ताऽऽगमसारवेदी । बभूव नाम्ना कृतिनाऽमृतश्च, पीयूषपाणिः कृतिकीर्तनीयः ॥४॥ श्रीदेवसूरिर्हि तदीयपढें, निजावदाताचरणेन सम्यक् । चकासयत्यारीततीर्थमिद्धं, प्रभावयन् वत्सलतामहाब्धिः । ॥५॥ तच्छिष्यहेमचन्द्रः, शब्दन्यायादिशास्त्रकृतयत्नः । वाचकपदभूदरचयद्, वरमिदमालोचनाशतकम् ॥६॥ यो निजगुरुनिश्रायां, सहितः प्रद्युम्नहीरविजयाभ्याम् । स्वानुजतातमुनिभ्यां, मुम्बापुर्यां समृद्धायाम् છો श्रीगोडीजी-जैनो-पाश्रयमध्ये हि भूरिविज्ञप्त्या । अकरोत् चातुर्मासी, विधुगुप्तिनभोऽक्षिमित(२०३१)वर्षे ॥८॥ गुरुवरवचःप्रबुद्धा, भव्याश्चक्रुस्तदाऽतिहर्षेण । विविधं व्रतनियमतपः-क्रियादि विपुलार्थसद्व्ययतः કો पूज्याचार्यरेण्या, मेरुप्रभसूरयस्तदा रेजुः । आदीश्वरजैनधर्म-शालायां परिरेण युताः * 23 SENT. १804 २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy