SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ARAN P O SONGS RIES ४१RATNAERONM कूतं तपश्चिरं चीर्णं, चारित्रं च गुणावहम् । तदैव स्याद् यदा चित्तं, न दष्टं द्वेषभोगिना ॥६०॥ सुखसाधनयुक्तोऽपि, यत्सद्भावान्तरो नहि । क्षणमप्याप्नुते शान्ति, तं द्वेषं ज्ञः कथं वहेत् ? ॥६१॥ द्वेषेणोपार्जितं पापं, यन्मया पूर्वजन्मसु । तत्सर्वं मनसा वाचा, कर्मणा विदधाम्यसत् ॥६॥ द्वादशपापस्थानकालोचना द्वादशं कथितं पाप-स्थानकं कलहाभिधम् । दुःखानां कटु मूलं यत्, ख्यातं सङ्गकारणम् ॥३॥ कलहो नैव कर्तव्यः, कर्तव्यश्च निजात्मना । दुरन्तकलहव्याधे-मौनमुत्तममौषधम् દુકો परस्य दुर्वचः श्रुत्वा, प्रत्युत्तरति रोषतः । तन्निशम्य वदेत्सोऽपी-त्येवं स्यात्तत्परम्परा ॥६५॥ यत्राऽस्ति कलहस्तत्र, न श्रीर्वसति कर्हिचित् । श्रामण्यं चाऽपि विफलं, साधोः कलहकारिणः ॥६६॥ यदर्जितं मया पापं, भवेत्राउन्यभवेषु वा । कलहेन त्रिधा सर्वं, तदद्य विदधे मृषा ॥७॥ त्रयोदशपापस्थानकालोचना त्रयोदशं समाख्यात-मभ्याख्यानाभिधं त्वघम् । समुलसद्विकारं तद्, दूरीकुर्याद् विदूरतः ॥८॥ असतः परदोषान् यो, वक्ति मुग्धमतिर्जनः । सेह लाघवमासाद्य, प्रेत्य स्याद् दुःखभाजनम् ॥६॥ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy