Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 31
________________ विरम्यैतादृशप्राणा-तिपाताद् व्रतमाचरन् । दयापरो भवेदात्मा, ह्येतद् धर्मप्रयोजनम् ॥१०॥ एक-द्वि-त्रि-चतुः-पञ्चे-न्द्रियादिप्राणिनो मया ।। भवेऽस्मिन् वा पुराऽज्ञानाद्, भवेष्वन्येषु केषुचित् ॥११॥ ये ये विराधिताः सर्वां-स्तानहं क्षमयाम्यथ । तद्धिंसाजनितं भूया-न्मिथ्या मे दुष्कृतं प्रभो ! ॥१२॥ द्वितीयपापस्थानकालोचना असत्याख्यं द्वितीयं च, पापस्थानकमुच्यते । हास्य-लोभ-भय-क्रोधै-र्मूषोक्तिं चक्षते जनाः ॥१३॥ जायतेऽसत्यतो वैरं, सन्तापश्च प्रवर्धते । बहून्यन्यानि पापानि, प्रभवन्ति मूषोक्तितः ૪ सकृदुक्तमसत्यं हा !, सत्यापयितुमीहया । शतशो मानवोऽसत्यं, वक्तीति श्रूयते श्रुते l?sો असत्यं वचसां रोगः, परमं पदमापदाम् । नाऽसत्यवचनं तस्मात्, प्राणान्तेऽपि वदेत्सुधीः ॥१६॥ भवेऽस्मिन् वा पुराऽज्ञानाद्, भवेष्वन्येषु केषुचित् ।। यदसत्यं मया प्रोक्तं, तन्मिथ्या मम जायताम् ॥१७॥ तृतीयपापस्थानकालोचना रेण नैव यद्दत्तं, गृह्यते द्रविणादिकम् । . तृतीयं तद् भवेत्पाप-स्थानकं स्तेयनामकम् ॥१८॥ ग्रामे वा विजने वाऽपि, पतितं विस्मृतं तथा । तृणमात्रमपि प्राज्ञो, न गृह्णीयात्कदाचन ॥१९॥ ARTRAILERT १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130