________________
विरम्यैतादृशप्राणा-तिपाताद् व्रतमाचरन् । दयापरो भवेदात्मा, ह्येतद् धर्मप्रयोजनम् ॥१०॥ एक-द्वि-त्रि-चतुः-पञ्चे-न्द्रियादिप्राणिनो मया ।। भवेऽस्मिन् वा पुराऽज्ञानाद्, भवेष्वन्येषु केषुचित् ॥११॥ ये ये विराधिताः सर्वां-स्तानहं क्षमयाम्यथ ।
तद्धिंसाजनितं भूया-न्मिथ्या मे दुष्कृतं प्रभो ! ॥१२॥ द्वितीयपापस्थानकालोचना
असत्याख्यं द्वितीयं च, पापस्थानकमुच्यते । हास्य-लोभ-भय-क्रोधै-र्मूषोक्तिं चक्षते जनाः ॥१३॥ जायतेऽसत्यतो वैरं, सन्तापश्च प्रवर्धते । बहून्यन्यानि पापानि, प्रभवन्ति मूषोक्तितः ૪ सकृदुक्तमसत्यं हा !, सत्यापयितुमीहया । शतशो मानवोऽसत्यं, वक्तीति श्रूयते श्रुते l?sો असत्यं वचसां रोगः, परमं पदमापदाम् । नाऽसत्यवचनं तस्मात्, प्राणान्तेऽपि वदेत्सुधीः ॥१६॥ भवेऽस्मिन् वा पुराऽज्ञानाद्, भवेष्वन्येषु केषुचित् ।।
यदसत्यं मया प्रोक्तं, तन्मिथ्या मम जायताम् ॥१७॥ तृतीयपापस्थानकालोचना
रेण नैव यद्दत्तं, गृह्यते द्रविणादिकम् । . तृतीयं तद् भवेत्पाप-स्थानकं स्तेयनामकम् ॥१८॥
ग्रामे वा विजने वाऽपि, पतितं विस्मृतं तथा । तृणमात्रमपि प्राज्ञो, न गृह्णीयात्कदाचन ॥१९॥
ARTRAILERT
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org