________________
वधजन्यं भवेद् दुःखं क्षणमेकस्य देहिनः ।। प्रियापुत्रयुतस्य स्याद्, यावज्जीवं धने हृते ॥२०॥ अत्र वधादिकं प्रेत्य, प्राप्यते येन दुर्गतिः । तत्स्तेयं वर्जयित्वा ज्ञो, नाऽऽप्नुयात्कः शमुत्तमम् ? ॥२१॥ भवेऽस्मिन् वा पुराऽज्ञानाद्, भवेष्वन्येषु केषुचित् ।
गृहीतं यन्मयाऽदत्तं, तन्मिथ्या मम जायताम् ॥२२॥ चतुर्थपापस्थानकालोचना
मैथुनाख्यं तथा तुर्यं, पापस्थानकमाविलम् । यदाचर्य जनो विश्वे, प्रशंसां लभते नहि बुद्धिर्हि क्रमशो येन, सच्छिद्रघटवारिवत् । हीयते तत्कथं धीरः, प्रतिषेवेत मैथुनम् રજી एकेयं विषयासक्ति-र्गुणेष्वन्येषु सत्स्वपि । काणकपर्दिकातुल्यं, विधत्ते मनुजं खलु ગોરો शूरोऽपि जातशास्त्रोऽपि, जनो यस्य वशंगतः । वीर्यज्ञानविहीनः स्यात्, तदब्रह्म न भद्रकृत् ॥२६॥ विषयाख्यविषध्वस्तो, मनोवाकर्मभिर्भूशम् ।
यदकार्षमहं पापं, तन्मिथ्या मम जायताम् ॥२७॥ पञ्चमपापस्थानकालोचना
धन-धान्य-सुवर्णादौ, ममताबुद्धिलक्षणम् । परिग्रहाभिधं पाप-स्थानकं पञ्चमं मतम् परिग्रहग्रहाविष्टः, सत्स्वप्यर्थेषु भूरिषु । मनागप्येति नो शान्ति, भ्राम्यतीतस्ततो भुवि ॥२९॥
૨૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org