________________
दुनोत्यसंशयं विश्व-मपूर्वोऽयं ग्रहोऽशुभः । सन्तोषमन्त्रजापेन, तच्छान्तिर्जायते ध्रुवम्
इन्धनैर्नाऽनलो नैव, नदीभिः पूर्यतेऽम्बुधि: 1 परिग्रहैस्तथा जीवो, न तृप्यति कदाचन
Jain Education International
षष्ठपापस्थानक ालोचना
गृहीत्वाऽनुज्झिता ये ये, विधिपूर्वं परिग्रहाः । तज्जन्यं दुष्कृतं सर्वं, मिथ्या मे जायतां प्रभो ! ॥३२॥
षष्ठं क्रोधाभिधं पाप - स्थानकं शमसौख्यहृत् । विपाकविरसं सिद्ध- प्रायः कार्यस्य नाशकम्
क्रोध उत्पद्यमानः स्वं पूर्वं दहति वह्निवत् । अभावे शमनीरस्य, परान् प्रज्वालयेदपि उत्कृष्टतपसा जीवो, यत् पूर्वकोटिवत्सरैः । उपार्जयति पुण्यं तत् क्रोधान्नाशयति क्षणात्
चारित्रभाजनं विज्ञं त्यजन्ति क्रोधिनं जनाः । मणिना भूषितं सर्पं, केऽपि रक्षन्ति नाऽऽलये यत्किञ्चिद् दुष्कृतं पूर्वं, क्रोधेनोपार्जितं मया । मनसा कर्मणा वाचा, तत् त्रिधा क्षमयाम्यहम् सप्तमपापस्थानक ालोचना
मानाख्यं सप्तमं पाप - स्थानकं विनयापहम् । शैलस्तम्भोपमं येन, स्तब्धो भवति मानवः स्तब्धत्वान्न विधत्ते स, गुरुशुश्रूषणं परम् । शुश्रूषाभावतो जातु, श्रुतलाभः कथं भवेत् !
રૂનો
२०
For Private & Personal Use Only
શો
રૂા
"રૂકા
પેરૂનો
દો
॥३७॥
રો
કો
www.jainelibrary.org