Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
इत्येवं भवमोक्षमङ्गलगतिर्यस्मिन् समुद्घोषिता,
तं वन्दे जिनशासनं बुधजनात्मोल्लासनं भासनम् ॥५॥
..
.
रागद्वेषमहाज्ञतापरवशाः संसारसंवर्धनाः,
__सर्व सन्ति मता मदान्धमतयः स्वार्थैकसंसाधनाः । तद्दोषत्रयमुक्तमात्मसुहितं सद्भिः समासेवितं,
श्रेयः शासनमार्हतं विजयते मोहारिविद्रोहणम् ॥६॥
तत्त्वातत्त्वविवेकशून्यमनसः संभूय संसारतः,
स्वं चाऽन्यं परिमोचनाय मुखराः कुर्वन्ति कोलाहलम् । यावज्जैनमतं श्रयन्ति न हितं तावन्न मोक्षार्थिनो,
यच्छ्रीमज्जिनराजशासनमहो मोक्षकदानक्षमम् ॥७॥
यत् पूर्णं यदुपासते सुकृतिनो येनैव निःश्रेयसं,
यस्मै संस्पृहयन्ति मुक्तिरसिका आत्मानुभूतिर्यतः । यस्योद्घोषमदोषमात्मनिभूता आर्ण्य सत्यं श्रिता,
यस्मिश्छासति सुस्थमत्र तदिदं जैनं परं शासनम् ॥८॥
دفاعی
لالالالالا
NA
१३ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130