Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 11
________________ पत्रम्..... अरैयर श्रीराम शर्मा मेलुकोटे नन्दनवनकल्पतरोः षष्ठी शाखा वरिष्ठचित्रकथा । लब्धा मयेति तोषात् कीर्तित्रय्याः करोमि संश्लाघाम् ।।१ उपकाराय च भवेत् असंस्कृतविदां नृणाम् । श्रद्धया सुगमाभ्यासात् नन्दनवनकल्पतरुः ॥२ सम्पादका लेखकश्च स्वार्थाय न लिखन्ति च। अन्तर्गुडायितं वाक्यं बहिर्वक्त्राद् विनिस्सृतम् ॥३ शुद्धप्राकृत-शुद्धसंस्कृतगवी: दोग्धुं न वा रक्षितुं ये नेच्छन्ति किमेभिरन्तकसमैः वाङ्मूलनाशोत्सुकैः । ये वै नन्दनकल्पवृक्षसमितं पश्यन्ति भोः संस्कृतं । ते वै नन्दननन्दना भुवमिमां कुर्वन्ति भोः सत्फलाम् ।।४ मम बाला: नन्दनवनकल्पतरुं प्राप्यं चित्रसन्तुष्टाः । अक्षरपठनात् भाषां क्रमशो जानन्ति सुलभरीत्यैवम् ।।५ भारतमपि विश्वमिदं क्रन्दनवनवत् कदापि मा मा भूत् । नन्दनवनवत् भवतात् दैवी सम्पदमवाप्य सर्वजनैः ॥५ युद्धं युद्धं युद्धं मानवसमाजसौख्य-सुविरुद्धम् । नश्यतु नश्यतु नश्यतु पश्यतु लोकः सुखाय सौहार्दम् ॥६ मुनिजन तप:प्रभावैः कविजनसूक्तिप्रकाशसद्भावैः । विश्वं पूर्णं भवतात् कदापि मा मा बमास्त्रभाशश्ब्दैः ॥७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 130