________________
मदनपराजय
स्वामिन, यद्येवमन्तकाले भाप: मारणं सरिक बाद सागारधर्माचरणं व्यर्थम् ? तदाकर्ण्य ते मुनयो विहस्य प्रोच:-हे पुत्रि, न भवत्येवम् । न भावो भ्यर्थो न वाऽऽधरणम् । तच्छणु । यस्य हि जीवस्य शुभधर्माचरणवर्तमानस्याप्यन्तकाले यदि कथमध्यशुभो भावः समुत्पद्यते, ततस्तद्भाववशात् तादृशीं गति प्राप्नोति । ततः स्वल्पतरं भुक्त्वा पञ्चाच्छुभगति लभते । यतः स्थितिच्छेदोऽस्ति परं गतिच्छेवो नास्ति । अत एव नोभयं व्यर्थम् । तत्तव भर्ताऽसौ जिनदतः कतिपयदिवसर्दषु रत्वे निवृत्ते देवगति प्राप्स्यति । एवं मुनिवधनं श्रुत्वा मुनि प्रणम्य सा जिनदत्ता स्वगृहमाययो । अतो धर्म ब्रमः
भरणे या मतिर्यस्य सा गतिर्भवति ध्र वम् । यथाऽभूज्जिनवत्ताख्यः स्वाङ्गनार्तेन वर्तुरः ।।
एवमुक्त्वा तस्य कृमिरूपस्य पंचनमस्कारान् दी। ततः शोन षोडशे स्वर्गे देवोजनि । असोऽहं ब्रवोमि
भ्यर्थमात न कर्त्तव्यमा त्तियंग्गतिभंवेत् । यथाऽभूद्ध मसेनाख्यः पक्के चरिके कृमिः ॥
* १६ मुनिराजको बात सुनकर जिनदत्ता फिर प्रश्न करने लगी। उसने पूछा- महाराज, अन्त समय मेरे पतिके मन में क्या भाव उदित हुआ था? मुनिराज कहने लगे-पुत्रि, जिनदत्त अपने अन्तिम समय में महान् ज्वरसे पीड़ित हुप्रा .और तुम्हारा इष्ट वियोगजन्य प्रार्तध्यान करते-करते ही उसका प्राण-पखेरू उड़ गया। इस कारण ही वह तुम्हारे आँगनको बावड़ीमें मेंढक पर्याय में उत्पन्न हुआ है। ___ मुनिराजका उत्तर सुनकर जिनदत्ताने फिर पूछा-महाराज, जब अन्त समयके भावोंके अनुसार ही गतिबन्ध होला है तो श्रावकों