Book Title: Madan Parajay
Author(s): Nagdev, Lalbahaddur Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 178
________________ पंचम परिच्छेद रूपनामगुणगोत्र लक्षणाऽऽपृच्छया किमिति कारणं प्रभो ? सोऽग्रयच्छृणु वयेऽधुना हि तत्कारणं सकलमत्र कथ्यते || ६ || रूपवान् विमलवंशसम्भवो देवशास्त्रगुरुभक्तिमान् सदा । सज्जनोपकृतिकारको युवा [ १७७ संयुधः सुतः॥७॥ शीलवान् धनयुतो हि सद्गुणी शान्तिमतिरपि सोद्यमो भवेत् । यो हि, तस्य तनुजा प्रदीयते, सा दया तत इदं वचोऽवदत् ||८|| श्रीनाभिपुत्रो वृषमेश्वराट्य स्तस्य प्रभो, तोर्थंकरंच गोत्रम । रूपेण रम्योऽनु तहाटकाभो विशालवक्षः स्थलभासमानः ॥ ६॥ सर्वप्रियोऽष्ट। प्रसहस्त्रसंख्यकेः सल्लक्षणं तवपूः शृणु प्रभो । योऽशीतिलक्षश्च चतुभिरुत्तरं गुर्णतः शाश्वतसम्पदान्वितः ॥१०॥ श्राकर्णवीर्धोत्पललोचनोऽसौ योजानुविश्रान्तसुबाहुदण्डः । कि स्तोम्यहं तस्य वरस्य रूपं यस्योच्छयश्चापशतानि पञ्च ॥ ११ ॥

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195