Book Title: Madan Parajay
Author(s): Nagdev, Lalbahaddur Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
पंचम परिच्छेद
रूपनामगुणगोत्र लक्षणाऽऽपृच्छया
किमिति कारणं प्रभो ?
सोऽग्रयच्छृणु वयेऽधुना हि
तत्कारणं सकलमत्र कथ्यते || ६ ||
रूपवान् विमलवंशसम्भवो
देवशास्त्रगुरुभक्तिमान् सदा ।
सज्जनोपकृतिकारको युवा
[ १७७
संयुधः सुतः॥७॥ शीलवान् धनयुतो हि सद्गुणी
शान्तिमतिरपि सोद्यमो भवेत् । यो हि, तस्य तनुजा प्रदीयते,
सा दया तत इदं वचोऽवदत् ||८|| श्रीनाभिपुत्रो वृषमेश्वराट्य
स्तस्य प्रभो, तोर्थंकरंच गोत्रम । रूपेण रम्योऽनु तहाटकाभो
विशालवक्षः स्थलभासमानः ॥ ६॥ सर्वप्रियोऽष्ट। प्रसहस्त्रसंख्यकेः
सल्लक्षणं तवपूः शृणु प्रभो ।
योऽशीतिलक्षश्च चतुभिरुत्तरं
गुर्णतः शाश्वतसम्पदान्वितः ॥१०॥ श्राकर्णवीर्धोत्पललोचनोऽसौ
योजानुविश्रान्तसुबाहुदण्डः ।
कि स्तोम्यहं तस्य वरस्य रूपं
यस्योच्छयश्चापशतानि पञ्च ॥ ११ ॥

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195