Book Title: Madan Parajay
Author(s): Nagdev, Lalbahaddur Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 182
________________ पंचम परिच्छेद [ १८१ प्रागस्य चापाभिमुखो हि मूरखा हस्ते गृहीत्वा परमेश्वरेण । माकर्णसजीकृतमाशु याव ताबनमहानावयुतञ्च भग्नम् ॥३०॥ तद्भङ्गनादोच्चलिता च पृथ्वी प्रकम्पिताः सागरपर्वताहाः । वगंस्थिताः पद्मभचाहिमेवा मूच्छा प्रपन्नाः पतिताश्च सर्वे ॥३॥ ततस्तया वीक्ष्य समस्तमेवं मुक्तिप्रियानन्दसमेतया तत् । क्षिप्ताशु कण्ठे परतत्त्वमाला श्रोनाभिसूनोवृषभेश्वरस्य ॥३२॥ प्राप्तास्ततो मङ्गलयोषितश्च चतुणिकायास्त्रिक्शाः समस्ताः । अन्येऽप्यसंख्या मिलिताश्च तस्मिन् जना जिनेन्द्रोत्सवधीक्षणायम् ।।३३।। ताथामृगपतिमहिषोष्ट्राऽष्टापदद्वोपिरिश्य. वृषमफरवराहल्याघ्रकारण्उवाश्च । द्विपबककलहंसाश्चक्रवाकाश्च पृङ्गिद्विजपति गवयाश्वाः कुक्कुटाः सारसाश्च ॥३४॥ इत्याविवाहविमानसमाधिरूढा ये षोडशाभरणभूषितदिव्यदेहाः ।

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195