Book Title: Madan Parajay
Author(s): Nagdev, Lalbahaddur Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 190
________________ पंचम परिच्छेद छत्रत्रयेणाऽतिसितेन रम्यो मोक्षस्य मार्गेण जगाम यावत् ॥४४॥ तथा चताथच्च तश्रावसरेऽनवी दिवं सुसंयमश्रीश्च तपःश्रियं प्रति । कि त्वं न जानासि, महोत्सवान्वितो निष्पन्न कार्यश्च जिनस्वमूक्यम् ।।४५।। प्रागस्य चारित्रपुरं स भूयो विध्वन्सते चेत्त (चे) कथमप्यनङ्गः । तस्माच्च विज्ञापय वीतरागं स्थातव्यमस्माभिरिहैव यस्मात् ।।४६॥ (कलापकम्) प्राकर्ण्य तस्याः सकल वचस्ततः प्राह त्वया हे सखि, मुक्तमोरितम् । उक्ताथ संबं कृतपाणिसम्पुटा प्रोचे तप:श्रीः पुरतो .जिनेश्वरम् ।।४५।। भो पुष्यमूर्त त्रिजगत्सुकीर्ते हे चारचामीकरतुल्यकान्ते । भो द्वषरागाय भयोपशान्ते विज्ञाप्यमेक त्ववधारगोयम् ॥४६।। भूयोऽपि चारित्रपुरे स्मररचे द्विध्वंसते, तज्जिन किं प्रकार्यम् ?

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195