Book Title: Madan Parajay
Author(s): Nagdev, Lalbahaddur Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
-
-
-
-
-
१९. ]
मदनपराजय
पतो हि यूयं कृतसर्वकार्याः का पालयिष्यत्यधुना नरोऽस्मान् ।।४७॥
(युग्मम्) अथ हि जिनवरेणाकण्यं तत्सर्वमेवं
सफलश्रुतसमुद्र सज्जनानन्दचन्द्रम् । मदनगजमृगेन्द्र दोषवल्यामरेन । ___ सकलमुनिमिनेशं कर्मविध्वंसरोद्रम् ॥४॥ हतकुगतिनिवास यं व्याश्रीविलास
भवकलुषविनाशथिनां पूरिताशम् । सकलगणधरेशं शानबीपप्रकाश तमिति अषभसेनं क्षिप्रमाहूय, पश्चात् ।।४६॥ प्रोचे जिनस्तं प्रति भो मृण स्वं
वयं ततो मोक्षपुर बजामः । स्वया तप:श्रीगुणतत्त्वमुमान् (दाः)
महानता चारक्यामयादीन (द्याः)।१५।। अस्मिन् सुचारित्रपुरे समस्ता
एते झवायं प्रतिपालनोपान (याः) । सम्बोध्य तानेवमसौ जिनेशो विनिर्गतो मोक्षपुरं सुखेन ॥५१॥
(कलापकम् ) ॥ इति श्री ठक्कुरमाइन्वदेवस्तुजिन(नाग) देवविरचित स्मरपराजये सुसंस्कृतबन्धे मुक्तिस्वयंवरों
नाम पंचमः परिच्छेदः ॥५॥

Page Navigation
1 ... 189 190 191 192 193 194 195