SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ - - - - - १९. ] मदनपराजय पतो हि यूयं कृतसर्वकार्याः का पालयिष्यत्यधुना नरोऽस्मान् ।।४७॥ (युग्मम्) अथ हि जिनवरेणाकण्यं तत्सर्वमेवं सफलश्रुतसमुद्र सज्जनानन्दचन्द्रम् । मदनगजमृगेन्द्र दोषवल्यामरेन । ___ सकलमुनिमिनेशं कर्मविध्वंसरोद्रम् ॥४॥ हतकुगतिनिवास यं व्याश्रीविलास भवकलुषविनाशथिनां पूरिताशम् । सकलगणधरेशं शानबीपप्रकाश तमिति अषभसेनं क्षिप्रमाहूय, पश्चात् ।।४६॥ प्रोचे जिनस्तं प्रति भो मृण स्वं वयं ततो मोक्षपुर बजामः । स्वया तप:श्रीगुणतत्त्वमुमान् (दाः) महानता चारक्यामयादीन (द्याः)।१५।। अस्मिन् सुचारित्रपुरे समस्ता एते झवायं प्रतिपालनोपान (याः) । सम्बोध्य तानेवमसौ जिनेशो विनिर्गतो मोक्षपुरं सुखेन ॥५१॥ (कलापकम् ) ॥ इति श्री ठक्कुरमाइन्वदेवस्तुजिन(नाग) देवविरचित स्मरपराजये सुसंस्कृतबन्धे मुक्तिस्वयंवरों नाम पंचमः परिच्छेदः ॥५॥
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy