SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ पंचम परिच्छेद [ १९१ सायन्तं यः शृणोतीदं स्तोत्रं स्मरपराजयम् । तस्य मानंच मोक्षः स्यात् स्वर्गादीनां च का कथा ? 1१६ तावत् दुर्गतयो भवन्ति विविधास्तावनिगोरस्थितिस्तावत् सप्त सुवारुणा हि नरकास्तावद्दरिद्रादयः । ताव दुःसहघोरमोहतमसाच्छन्न मनः प्राणिना पान्मारपराजयोद्भवकथामेतांच शृण्वन्ति न ॥२॥ तथा - शृणोति या वक्ष्यति वा पठेत्तु यः कथामिमा मारपराजयोद्भवाम् । सोऽसंशयं च लभतेऽक्षयं सुखं शीघ्रण कायस्य कवर्थनं विना ॥३॥ अज्ञानेन धिया विना किल जिनस्तोत्रं मया यत्कृतं कि वा शुद्धमशुसमस्ति सकलं नैवं हि जानाम्यहम् । तत्सर्वं मुनिपुङ्गवाः सुरुवयः कुर्वन्तु सर्वे क्षमा संशोध्याशु कथामिमा स्वसमये विस्तारयन्तु ध्र वम् ॥४॥ ॥ इति स्मरपराजयं समाप्तम् ।।
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy