Book Title: Madan Parajay
Author(s): Nagdev, Lalbahaddur Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
पंचम परिच्छेद
[ १९१
सायन्तं यः शृणोतीदं स्तोत्रं स्मरपराजयम् । तस्य मानंच मोक्षः स्यात् स्वर्गादीनां च का कथा ? 1१६ तावत् दुर्गतयो भवन्ति विविधास्तावनिगोरस्थितिस्तावत् सप्त सुवारुणा हि नरकास्तावद्दरिद्रादयः । ताव दुःसहघोरमोहतमसाच्छन्न मनः प्राणिना पान्मारपराजयोद्भवकथामेतांच शृण्वन्ति न ॥२॥
तथा
-
शृणोति या वक्ष्यति वा पठेत्तु यः
कथामिमा मारपराजयोद्भवाम् । सोऽसंशयं च लभतेऽक्षयं सुखं
शीघ्रण कायस्य कवर्थनं विना ॥३॥ अज्ञानेन धिया विना किल जिनस्तोत्रं मया यत्कृतं कि वा शुद्धमशुसमस्ति सकलं नैवं हि जानाम्यहम् । तत्सर्वं मुनिपुङ्गवाः सुरुवयः कुर्वन्तु सर्वे क्षमा संशोध्याशु कथामिमा स्वसमये विस्तारयन्तु ध्र वम् ॥४॥
॥ इति स्मरपराजयं समाप्तम् ।।

Page Navigation
1 ... 190 191 192 193 194 195