Book Title: Madan Parajay
Author(s): Nagdev, Lalbahaddur Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 181
________________ १८० ] मदनपराजय तीक्ष्य स त्रिदशाधिराज ततोऽब्रवीत्तान् सकलान् प्रतीयम् । परिषद्धसेनेन पुरोि धूयं समस्ताः शृणुतात्र सर्वम् ||२४|| यः कर्मकोदण्डमिवं विशालं ह्याकर्षते मुक्तिपतिः स च स्यात् । श्रुत्वा तदेवं न च किचिदूचुः परस्परं वीक्ष्य मुखं यदा ते ||२५|| तथा जिनेन्द्रोऽतिमनोहरो यो लोकेश्वरः सन्ततशान्तमूतिः । ज्ञानात्मक ज्ञात समस्ततत्त्वो दिगम्बरः पुण्यकलेवरो यः ||२६|| भवार्णयोतीर्ण उदारसत्त्वो दशार्द्ध कल्याण विभूतियुक्तः । आताम्रनेत्री वरपद्मपाणी रजीमलस्वेदविमुक्तगात्रः ||२७|| तपोनिधिः क्षान्तिवयोपपन्नः समाधिनिष्ठस्त्वथ निष्प्रपञ्चः । छत्रत्रयेणातिसितेन रम्यो भामण्डलेन प्रतिभासमानः ॥ २८ ॥ यो देवदेवो मुनिवृन्दबन्धो वेवेषु शास्त्रेषु य एव गीतः । निरंजन: सद्गतिरव्ययो यः सिंहासनादुत्थित की (ई) शोऽसौ | २११ (कलापकम् )

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195