Book Title: Madan Parajay
Author(s): Nagdev, Lalbahaddur Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
१८० ]
मदनपराजय
तीक्ष्य स त्रिदशाधिराज
ततोऽब्रवीत्तान् सकलान् प्रतीयम् ।
परिषद्धसेनेन पुरोि
धूयं समस्ताः शृणुतात्र सर्वम् ||२४|| यः कर्मकोदण्डमिवं विशालं
ह्याकर्षते मुक्तिपतिः स च स्यात् । श्रुत्वा तदेवं न च किचिदूचुः
परस्परं वीक्ष्य मुखं यदा ते ||२५|| तथा जिनेन्द्रोऽतिमनोहरो यो
लोकेश्वरः सन्ततशान्तमूतिः ।
ज्ञानात्मक ज्ञात समस्ततत्त्वो
दिगम्बरः पुण्यकलेवरो यः ||२६|| भवार्णयोतीर्ण उदारसत्त्वो
दशार्द्ध कल्याण विभूतियुक्तः ।
आताम्रनेत्री वरपद्मपाणी
रजीमलस्वेदविमुक्तगात्रः ||२७||
तपोनिधिः क्षान्तिवयोपपन्नः
समाधिनिष्ठस्त्वथ निष्प्रपञ्चः । छत्रत्रयेणातिसितेन रम्यो
भामण्डलेन प्रतिभासमानः ॥ २८ ॥
यो देवदेवो मुनिवृन्दबन्धो
वेवेषु शास्त्रेषु य एव गीतः ।
निरंजन: सद्गतिरव्ययो यः
सिंहासनादुत्थित की (ई) शोऽसौ | २११ (कलापकम् )

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195