Book Title: Madan Parajay
Author(s): Nagdev, Lalbahaddur Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 180
________________ पंचम परिच्छेद [ १७९ प्रासादचैत्यनिलयामरवक्षनाट्य पालारिकोष्ठकसुगोपुरसंयुतंच । एवंविधं ानुपमं किल मणपंच चक्रे हि षडाधगुणयोजनाधिस्तर तारा(संवानितकन) तस्मिन्ननोऽमरपतिप्रमुखाः समस्ता विद्याधरामरनरोरगकिन्नराधाः । गन्धर्वदिक्पतिफणीश्वरचऋत्ति यक्षादयोऽपि सकलाश्च समागतास्ते ।।१६।। अथास्रवः पंचभिराशु तस्मिन् यत्कालभूपालककोशसंस्थम् । कापोतनीलासितवुष्टलेश्या वणैरोषस्तु सुचित्रितं यत् ॥२०॥ मध्ये समोहायतसूत्रबद्ध त्वाशामुमेन प्रतिभासमानम् । पानीय सर्वामरसम्मुखं तैः संस्थापितं तद् कर्मचापम् ।।२१॥(युग्मम्) प्रवर्तते तत्र च यावदेवं तायत्ततो या रमणीयरूपा। सदा हि शुद्धस्फटिकाभदेहा रत्नत्रयाला कृतरम्यकण्ठो ॥२२॥ पूणेन्दुबिम्बप्रतिमानना या नीलोत्पलस्पद्धिविशालनेत्रा। हस्ते गृहोतामलतत्त्वमाला सैव प्रपन्ना बारमुक्तिलक्ष्मीः ॥२३॥ (युग्मम्)

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195